________________
जैनेन्द्रलघुघुती
लोमत्वचवर्मवर्ण चूर्णचुरा देर्णिच् । २ । १ । २२ । भ्यो णि स्यात् स्वार्थे । "ध्युङः" इत्येषु तदन्ताधव इति धुत्वं । तिप् शयादि । एवयादेशौ । चोरयति ।
९८
1
णिचः । १ । २ । ७१ । जिताद्धो भवति फलेश चोरयते । चोरयामास । चोरयिता । श्रोर्यात् । चोरयिषीष्ट । णिकमिति कच् । णी कचिति प्रः । लिडुच्कचिधरिति द्विस्वं । हलोऽनादेः । "घेरिति" चस्य दोः । अच्चूचुरत, अचू चुरत || कथ चन्दने ॥ २ ॥ अकारस्य खं । परेऽचः पूर्वविधौ । १ । १ । ५७ । इति स्थानियवानोडे । कथयति । अकारस्य खत्वाद्दोंसन् वद्भावो न । अत्रकधत् । गण सेयाने | ३ | गणयति ।
-
ईसगणः । ५ । २ । १८३ । गणयतेश्वस्य त्रिचा ईद्भवति । अजीगणत् | अजगणत् ॥ इति चुरादयः ॥ १० ॥
बणियोपगायति । उपयोजयति । तूलैरनुकरोति अनुनूलयति । इलाके रूपस्नीति | उपलोकयति सेनया अभियाति । अभि घेणयति । लोमान्यनुमार्चिंट । अनुलोमयति । त्वचं गृह्णाति । त्वचयति वर्मणासंनह्यति । वर्मयति । वर्णगृणाति । वर्णयति । चूर्णैरवध्वंसयति अथ चूर्णयति । चुरादेः स्वार्थे । चोरयति । इति सूत्रदाहरणानि ।