________________
४
अव्ययप्रकरणम् ।
उपांशु | क्षमा । विहायसा । दोषा मृषा । मिथ्या । मुधा | पुरा । मिथो । मिथसु । प्रायस् । मुहुस् । प्रपाहुकप् । प्रवाहिका । आ यहसम् । अर्भीक्ष्णम् ॥ साक्रम् | सार्धम् । नमस् | हिंरुच् धिक् । अथ । अम् । आम् । प्रताम् । प्रशाम् । मा । माङ अक्रिति गणोऽयं । निसंज्ञाश्च सर्वे च वा आह । अह । एय । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । सूपत् । कुवित् । नेत् चैत । चण् । यत्र । कश्चित् । नह । हम्त । माकिम् । नकीम् । नकिः । माङ । नज् । यावत् तावत् । स्वै । न्वै । है । रे । श्रोषट । स्वैना । नेहा । षट् । तुम् । तथाहि खलु । किल । अथो । अथो । सुष्ठ । स्म । आदः । [ गिविभक्तीवरप्रतिरूपकाध ] अवदत्तम् । अहंयुः । भवति । अ | आ | इ | ई | उ | ऊ । ए ऐ । ओओ पशु | शुकम् । यथाकथाच । पाद् । प्याट । अङ्गा । है । हे । मोः अये । थि । चिषु । एकपदे । युत् आयः चादिरप्याकृतिगणः ॥ कायास्तसित्यारभ्य प्राक् एधात् । [ तस्सात्नाशः कृत्वस्द् धाऽऽवतुमइत्येतदन्ताः किसंज्ञा भवति । तस्- सर्वतः । सात् भस्मसाद् भवति । त्रा- राजत्रा वसति । शस्- बहुशः । कृत्वस्–शतकृत्वः । सुय्-द्भिः । वतराजद्वृत्तं । धा-बहुधा । आम्—कासांचक्रे । क्त्पा—कृत्वा अम् पूर्व भोजम् । तुम् कर्तुम् प्रजति ।
|
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ॥ वचनेषु सर्वेषु यश्न व्येति तत्रध्ययम् ॥ १ ॥
केषां चिदाचार्याणां मते हलन्त शब्दानामा त्यो भवति - यथा निशा यात्रा दिशा इत्यादि । इति झिसंज्ञकानि ॥