SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४६ . जैनेन्द्रलघुवृत्ती भत्त्यादि खे-सुपथी । सुगन्धानि । ऊर्फ , ऊर्ग। ऊनी । अजि. । नरजानां स्फः ।। तस् । ते । तानि । यत् । थे। यानि । पसत्। पते । एतानि ॥ शकृत् । शकतो । शान्ति । ददत् । ददतो। या य नपः शिश६७ । थादुत्तरस्य नपुंसकस्य शतुरययष स्य नुम् वा भवति धे। ददन्ति । ददति । शीम्बोरात । ५। १।५८ । अवर्णान्तादोः परस्य शनुखयवस्यनुम्वा भवति शीम्बोः परतः । तुदन्ती, तुदती। तुदन्ति । श्घरापः५११५६। श्यशभ्यामुत्तरस्यं शतुनित्यं नम् भवति शीम्बोः परतः । पचव पचन्ती । पचन्ति ॥ दीव्यन । दीव्यन्ती। दीव्यन्ति । धनुः । धनुषो । सन्ततिदीः ! धपि | धनपा | धनु ाम् । पचं व दुरादयः ॥ पयः पयसी 1 पयांसि । पयसाः । पयोभ्याम ।। सुपुम् । सुपुंसी । सयुमांसि ॥ अदः । अमू । अमूनि शेषं पुंयत् । इति हलन्तनपुंसकलिङ्गाः । असंख्य झिः।१।१।७४ । असंख्य सिसंश भवति । मुपो झः।१।४।१५० । झिसंक्षकाउत्तरस्य सुप उ. भति! स्वर अन्तर । पुनतर सनुतर् ! उच्वैस् । नीकैस् । शनैस् अथक् । ऋते । युनपस् । आरात् । पृथक | हासू । श्वस । दिवा रात्री ! सायम् चिरम् मनोक् । ईषत् । जोषम् । तृप्णिम् । घहिस् ! ऐचस् । श्राधस् । समया । निकषा स्वयम् वृथा । नक्ताम् । न । नत्र । हेतौ इद्धा । श्रद्धा । सामि ! यत्त । राजयत् । सत्रिग्वत् ।। सना । उपथा। सनत् । सदाम् । तिरस् । अन्तरा। अक्सरेण । ज्योक ! कम् । शम् । सहसा । बिना । नाना । स्वस्ति । स्वद्या। अलम् । वषट् । श्रौषट् बौरन । अन्यत् । अस्ति
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy