SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ हलन्तस्त्रीलिङ्गाः ४५ चतसृणाम् । का । सर्वावत् ॥ यः सौ | ५ | १ | १६ | इमो द यो भवति सौ | "इदमोमः " इयम् । त्यदाद्यत्त्वेटाए । "द" इति मः । इमे २ । इमाः २ । इमाम् । अनया 'हलि खम् अभ्या म् । श्राभिः । अस्यै । अस्याः । अनयोः । श्रासम् अस्याम् । आ सु। त्यदाद्यत्वं टाप् । स्या । त्ये त्याः । एवं तद् एतद । वाक् यात् । वाचौ, वायाम् वा । अपशब्दों नित्यं बहुवचनान्तः स्ववा श्री तिदीः । आपः । भ्यपः | ५ | २ | १५० | अपस्तकारी भवति भादौत्ये परोश्रद्भिः श्रद्भः । श्रपाम् । अप्सुः विक, न् । दियौ । दिशः । दिग्भ्यम् । ऋत्विगादि किः । कुच ग्दशः दृग्भ्याम् । विट् विड् । त्रिष । विषः। विभ्याम्। ससज्जुरिः" को इकोन्दोरितिदः जः सजुषो । सजूपम् । श्राशीः 1 आशिषौ आशिपः । आशिर्थ्याम् । सौ उत्वभवं । श्रम् । श्रम्ः । अनुया श्रमभ्याम् । भूमिः । अमुष्यै । श्रमुभ्यः २ 1 असूप्याः । श्रमुयोः 1 अमूषाम् । श्रमुख्याम् । ז ॥ अथ हलन्त नपुंसकलिङ्गाः ॥ 7 Į “ नपस्वमोः " । दत्यम् । स्थनडुत, स्वनडुद् स्वनी २ | " । चतुरनडुहोय" । नपोज्भलः " इति नुम् । स्वनाहि । शेष पुंवत् । वाः । यारी | चारि। दार्भ्याम् ॥ चत्वारि ॥ क्रिम के कानि । इदम् इमे इमानि । इव्यत्वादेशी नामतेति प्रतिषेधं प्राने दकारान्तरोचारणं नपि प्रयोजयति । एनत् । एते । धनानि । एन । एनयो: : अहः । "वा डिश्यो: " श्रहनी, नी । अहानि अहन् । ५ । ३ । ७७ । अहमित्यस्य पदस्य रिति । अहोभ्याम् । दण्डि | दरिटनी । दण्डी निडिना हरिभ्यां ॥ पथि ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy