SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रलघवृत्ती पुमन् । पुमांसो । पुमांसः । पुम्भ्याम् । पुर। ऋदुशनस्पुरुइंश इ. त्यनह । उशना। योशनोशनन् ।५ । १ । २ । एतौ निपात्यो को वा । हे उतन् । हे उशनन् हे उशनः हे उशनसो । उशनोभ्याम् । उशनसमु ! उशनसुः अनेहा अनेह सौाई अनेहः । घंधा वेधसी। हे देधः । वेधोभ्याम् । असो।५।१ । १६५ । अदसोऽसा. रिति निपात्यते सो । असो। त्यदाघरचे “पय्यतोऽपदे" इति पररुप पर च कृते मूवं भवति, प्रकृतित्यकार्यस्यान्तरंगत्वात् । अम् । जशः शीने पनि च कले। बहावीरतः । ५ होम बहाथ धर्तमानस्यादसोदात्परस्यैत ईकारावेशो भघत्ति दस्थ चमः | अमी । पूर्वोमि ततो मुन्वं । अमुम् । अमून् । मुमुत्य कृते सुसंशां प्रतिमुत्यस्यासिद्धस्वात् । न मुदायिधी ५।२।२९। कर्तव्ये कृते च मुभावो नासिद्धः । अमुना । अम् भयाम ३ मीभिः । अमुम्भ । अमुष्मात् । अमुण्य । श्रमुयोः २ अमोषाम् अमुरिमन् अमीषु । इति हलन्ताः पुंलिङ्गाः। अथहलन्तस्त्रीलिङ्गाः । नहो धः । ५।३ । ५१ । नहो हस्य धो भवति झलि पदान्ते च । नहितिवृषिव्यधिसचिसहितनिषु कौ।४। ३२२१६ ॥ विशन्तेषु परेषुपूर्वपदस्य वीः । उपनयत इति विग्रहः । उपानत्-द् । उपानहौ । उपानहः । उपानसु "कित्यस्येति हस्य कुस्खेत घाउषिणका । उगिहो। उठिरणहाउष्णिगभ्याम् । धौः। दियौ। दिवः। धुभ्याम् ! पोः। गिरी 1 गिरः । एवं पू: ५ चतस्रः
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy