________________
हलन्तपुंलिङ्गा:
४३
"
जक्षती । अक्षतः । एवं जाग्रत् चकासत् दरिद्रत् शासत् । गुदु-- | गुपौ । गुरुः । गुरुभ्याम् । स्यदादौना लोकेट छ | २|२| ४ | त्यादादिष्ठ वातुरशेधरनालोके - 1 [s] भवति विश्व । श्रा सार्वनाम्नः । ४ । ३ । ११६७ ॥
}
सर्वनाम्न प्रकारान्तादेशः स्यादुद्दगादिषु परतः । तादृक्-गे । तादृशौ । तादृशः । "वश्चेति" यः । जश्त्व चन् । विद - | विशौ विशः । विभ्याम्। नशे व । ४ । १०१ । नशेः कषणऽन्तादेशो वा पदान्ते । नक्ग् । नट - ड | नशौ । नेशः ।
I
नग्भ्याम् । नड्भ्याम् । स्पृशोऽनुदके कि: । २ । २०० | अनु दके सुपिधाचि स्पृशेः कर्मयति । घृतस्पृक्क ग्। घृतस्पृशौ । घृतस्पृशः । दधृक्--ग् । दध्रुवौ । दधृषः । दधृग्भ्याम् । रत्नमुटडं रक्षमुषी । रक्षषः । रत्नसुभ्याम् । पटू । षड | पद्भिः । षड्भ्यः । षण्णाम् । पदसु । रत्वं प्रतिषत्वस्यासिद्धत्वात्सस जुषारिरितिरिश्वम् । इको दीर्वोरुङः । ५ ८५। रेफवशन्तस्य घोरोङ इकोन्दोर्भयति । पिपठोः । पिपटिबी । पिपठीम् " नुम्शत्र्यंवायेऽपि” इति षः पूर्वस्य दुत्त्वेन पः । पिपी पिपठीःषु । तितीः । तितीष । तितोर्भ्याम् । विद्वान् । द्विद्वांसी । हे विद्वन् । वसोजिः । ४ । ४ । ११८ ॥ वस्वन्तस्य भस्य जिर्भयति । विदुषः । वा स्थितिः । विपाम् । पुम्सोऽसुङ ।
| १ | ६६ | पुंसोऽस्रुङ्ङादेशो भवति धे परतः । पुमान् । हे
१ स इव पश्यतीति विग्रहः । २ अनुदके किम् । उदकं स्वशतीति उदकस्पर्शः ।