________________
जैनेन्द्रलघुवृत्तौ
४ ४ १२४ उदः परस्य न नकारस्याञ्चते र्भस्याकार स्येद्भषति । उदङ् । उदीची| उदश्वः । उदीचः । उदग्भ्यामित्यादि ।
४२
1
श्रीचः । सहस्व सत्रिः । ४ । ३ । २०१ । कव्यन्तेऽश्चतौ । सङ् । समः समि । ४ । ३ । १६६ | कन्यन्तेऽञ्चतौ । सम्यङ् । समीचः । सम्यम्यम्। तिर सस्तिर्यखे ४ । ३ । २०० । सिरसस्तिर्यादेशो भवति अत्रे अनाकार पच्यन्तेऽञ्चतौ । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यग्भ्याम् । नाम्चेः पूजे । ४ । २८ । श्रञ्चतेर्नस्य खं न भवति पुजेऽर्थे प्राड् । प्राञ्चौ । नखाभावाद खं न । प्राञ्चः । प्राङ्भ्यां । प्राक्षु । एवं पूजार्थे । प्रत्यादयः । क्रुङ् । कुञ्चौ । क्रुभ्याम् । पयोमुगु । पयोमुचौ । पयोमुखः । पयोमुग्भ्याम् । " सांत स्फेति धेः । उगितत्वान्तुम् | महान् । महान्तौ | महान्तः । हे महन् । महद्भवाम् । अत्सोऽधोः । ४ । ४ । १२ । अस्वतस्यवयव वर्जितस्या सन्तस्य यो हो दीर्भवत्यको सौ। उ गितत्वातुम् | धीमान् । धीमन्ती । धीमन्तः । हे धीमन् । श सादौ महद्वत् । भातेर्डवतुः । डिल सामर्थ्यादभस्यापि दे खम् । भवान् । भवन्तौ । भवन्तः । शत्रस्तस्य भवन् । थः । ४ । ३ |४| तयोर्द्विरुकयोः समुदितयोस्थसंज्ञा भवति । नथात् । १ | १ | ५६ | धादुत्तरस्य शतुर्नुस् भवति । श्रदत् – द् । वदतो । ददतः । जक्षित्याव्यः पञ्चयसंज्ञा भवन्ति । जक्षन् द् ।
[१] नटन का स्येति किम् । पूजायाम् । उदश्यः । १ सत्वात्पुंस्त्वं बोध्यम् । २ शत्रन्तस्यात्यन्तस्याभावान
दीत्रम् |