SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ " more हलन्तपुंलिङ्गाः युधयोः । श्रावयोः । युष्मास् । अस्मासु । युष्मदस्मदोऽविप्तास्थस्य वाम्नायो ।५।३ । १६ । पदात्परयो रपादादौ वर्तमानयो युष्यदस्मदोरण इप ता विशिष्टयोवन्निा- . धा देशी स्तः । वहो वस्न सौ ५ । ३।१०। पूधीक्त विशिययोरनयोर्यस्न सौस्तः। एकस्य ते मे ५ । ३३ १८ । अप्तकान्तयो पंपमद स्मदो स्थामा इत्येतावा. देशौ भवतः ! ज्ञानं वां रक्षतु । शीलं नौ रक्षतु । सानं वो रक्षतु । शीलं नो रक्षतु । शानं ते दीयते।शील में दीयतेोशानंत्या रक्षतु । ज्ञानं मा रक्षतु । समाने पाक्ये युप्मद स्मदोरा देश विधि रिष्यते : तेनेह न ! ओदगं पत्र तव भविष्यति । आनतादेश । ५३ । २२ । एतयोरते आदेशा या भवन्ति नतु कथितानु कथने । तेनान्वादेश तु नित्यो विधिः ! सानं ते दीयते । शानं तुभ्यं का दीयते । तस्यते इदं कर्मत्येव । पादः पत्।४।४।११७ । पादान्तस्य गोर्भस्यावयवय पाच्छ द्वस्य पदा देशो भवति । सुपदः । सुपदा । सुपद्भयाम अग्नि मत् । श्रानिमद् ! अग्निमयो । अग्निमथः । हलुडः किडत्यनिदितः। ४ । ४ १२२ । अनिद्तो हलन्तस्य गोरुडनेनकारस्य खं भवति डिउति परतः । उगिददिचा धेऽभ्वादेरिति नुम् । कि त्यस्य कुरित्यनेन नस्यः ! प्रार। प्राओं । माञ्चः । अचः । ४।४। १३ । नष्ट न कास्थाञ्जते भस्या कारस्य खं भवति । चि ।४।३।२३३ । नन कारे ऽश्वती पर पूर्वस्याको दी भवति प्राचः । प्राचा । प्राग्भ्याम । प्रत्यङ्ग । प्रत्यर्यो । प्रत्यञ्चः । प्रतीच: । प्रत्याभ्याम् १३ह तु भवत्येव शालीनां ते ओदन दास्यामि ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy