SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ स्वादिप्रकरणम् । ६१ ऋन इसे १५ । १ । ४४ | तो हन्तेचागे स्टे भवति । हरिष्यति । हरतु । स्फार्तेर स्कुरे ५। २१ १५१ । स्फादेः स्वर्जितस्य ऋतोऽर्ते वैभवति । हुर्यात् । अयस् । श्रु श्रवणे । १९ । श्रोः शृः । २३१ । ८८ । श्रोः श्रुरित्य देशः श्नुस्त्यश्च स्यात् । शृणोति । गोपिन् । १ । १७८ । पिहूजिते गे परेङिद्वषु भवति । शृणुतः। ( ४ ) हुइनुबोर्गे यः । ४ । ४। ८१ । हुश्नुवोरनेकाचोऽस्कपूर्वस्योवर्णस्य यण् स्याद जादौ में परतः । शृण्वन्ति । शृणोषि । शृणुथः । शृणुथ । शृणोमि । वा खं । ४ । ४ । ९६ । अस्का (५) दुतः खं वा स्यात् मकारवकारयोः परतः । शृण्वः शृणुवः । ऋष्मः शृणुमः । शुश्राव । शुश्रूषतुः । शुश्रुवुः । शुश्रोध । शुश्रुवथुः । शुश्रुव । शुआव, शुभ्रव । शुश्रुव । शुश्रुम । श्रोता । श्रोष्यति । शृणोतु । शृणुतात् शृणुताम् । शृण्वन्तु (६)उतरत्यादस्फात् |४| ४ १२५ | अस्कपूर्वात् त्योतो हेरुप् । शृणु, श्रृणुतात्। शृणुसम् । शृणुत । एव् वादेशौ । शृणवानि शृणचाव । शृणघाम! अशृणोत् । अश्रृणुताम् | अशृण्वन् । अश्रृणोः। अशृणुतम् । अश्रृणुत । अणवम् । अत्र । अश्रृणुत्र । अण्म अणम । शृणुयात् । शृणुयाताम् । शृणुयुः । शृणुयरः । शृणुयाताम् । शृणुयात । शृणु(४) हुश्नवोः किम् । यो युवति । गे किम् । जुहुवतुः । अस्फादेः किम् अप्नुवन्ति । (५) अस्फात्किम् । शन्कुवः । त्ये किम् । शुषः । (६) उतः किं । लुनीहि । त्यात्किम् । युहि ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy