SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ६२ जैनेन्द्र याम् । शृणुयाव शृणुयाम । श्रूयात् । अश्रौषीत् । अश्रोष्यत् । गम् गती । २० । गमिषु यम छः | ५ | २ । ७५ । एव छोम्सादेशः स्याच्छिति । गच्छति । जगाम । गम्हन्जन् स्वन्घसोऽनाङ | ४ | ४ | १४ | गमादीना मुङः खं भवत्यजादी (७)ङ्किति न त्वङि । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । जग्मथुः । जग्म । जगाम, जगम । जग्मिव । जग्मिन । गन्ता । (८)गमेरियमे । ५१ । १०६ । गमेर्मनिमित्तस्य सकारादेरिड भवति । गमिष्यति । गच्छतु । अगच्छत् । गच्छेत् । गन्यात् । द्युत्पुषादिलित्सर्तिशास्त्पतेंमें | २|१| ४८ । द्युतादिभ्यः पुषादिभ्यः लकारेद्भ्यः सस्त्यतिभ्यश्च लुङि मे परतोऽङ् स्यात् । अगमत् । अगमिष्यत् । ॥ इति मपदिनः ॥ अथ दपदिनः । धै वृध्दौ ॥ १ ॥ (१) टिइटेरेः । २ । ४ । ६५ दितां लकाराणां दस्य टेरेस्वं स्यात् । एते आतो (२) प ।५।१। (७) किति किम् । गमनम् । अचिकिम् । गम्मते । अङि किम् । अगमत् । I (८) गमेः किम् । चेप्यति । मे किम् । सस्यते । (१) सादिनादरस्य विशेषितत्त्वात् पचमान इत्यादौ पवन । (२) आतः किम् । पचन्ते । पिद्वजिवेति किम् । पचावदे | अतः किम् । चित्याते । 4
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy