________________
भ्वादिप्रकरणम् ।
१३। अतः परस्य विजितस्यास इय भवति । एधेते एधन्ते । धामः स 1 २।४।६८ । रितो लस्य थासा से स्यात् । एधसे । एघेथे । एधध्ये। पप्यतोऽपदे । एधे । पधाचहे। पधामहे ॥ मरोरिजादः । २ । १।३२ । सरोरिजादे| राम् भवति लिटि परतः॥ आम्बत् तस्कमा। २८ आमंतस्येव धोस्तत्तमो दो भवति॥ लिटस्त झयोरेशिरे ।२०।६७। लिडादेशयो स्तझयोरेश हरे च पतौ स्तः । पधाश्च के । एधाञ्चक्राते । एधाञ्चक्रिरे । हणः पीध्वं लङ लिटा धो दुः । ५.४ ६०। इणः परेषां पौध लक लियो घस्य ढो भवति । एधाश्च स्वे । एधाशके । यधावयो । प्रधाञ्चश्महे । एधाम्बभूव । एधामास । पधिता। एधितारौ । एधितारः। एधितासे। पधितासाथे। धि।५। ३।४३ । धादौ त्ये परे सस्य खं स्यात् । एधिताध्वे । एति ह:1५।२११५४ । तासस्त्योः सस्य हः स्यादेति परे । पधिताहे । एधितास्वहे । एधितास्महे । एघिप्यते । एविष्यते । पधिप्यन्ते। एधिष्यसे । एधिष्येथे । पधिष्याधे । पधिष्ये । यधिप्या. बहे । पधिप्यामहे ॥ आमेतः। २१॥ ७६ । लोट एकारस्याम् भवति । एषताम् । एघेताम् । एघन्ताम् ॥ स्वोयामी । २१४।७७ । सचाभ्यां परस्य लोडेतः क्रमाद्वामी स्तः। पघ. स्त्र । एधेथाम् । एयध्वम् । एत ऐ । २।४ । ७९ । लोड स्मदः एकारस्यत्वं स्यात् । पधै। पधावहै । एधामहै । अटश्च । पेघत ! ऐधेताम् । पेधन्त । ऐवधाः। ऐघेथाम् पेघ