________________
जैनेन्द्रलधुवृत्ती
ध्वम् । ऐधे। मेधावहि । ऐधामहि ॥ लेसीयट । २१४। ८३। लिङङादेशानां सीयुडागमो भवति । सखं । पधेत पिधेयासाम् । रन्नझंटः । २।४ । ८६। लिङो झस्य इरञ्च रन अत् इत्येताथादेशौ भवतः । एधेरन् । एधेथाः। पधेयाथाम् । एधेध्यम् । एधेय । एधेयर्वाह । एधेमहि । सुदतधोः ।२।४। ८७। लिङस्तथोः सुट स्यात् । यत्रं । अगत्त्वात् सखं नएधिशीष्ट । एधिषीयास्ताम् । एधिषीरन् । एधिषीष्टाः। एधिषीयास्थाम् । पधिपीध्वम् । एधिषीय । एधिषीयहि । एधिषीमहि । ऐघिट ऐधिषाताम् ।।(३)देऽनतः५१५दविषयेऽनतः परस्य झस्याद् भवति । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् । ऐघिदयम् ऐधिषि ऐधिवहि । पेधिष्महि । पंघियत । ऐधिष्येताम् । ऐघिप्यन्त । ऐघिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वं । ऐधिष्ये । पेधिष्यावहि । ऐधिप्पामहि । कमु कान्तौ । कसते . र्णिलीघ १२१ । ४ अभ्यां यथासंख्य णि ईया इत्येतो त्यौ भवतः । डित्वात्त । कामयते । (४)अयामन्ताल्पारयत्नुषु ।४।४।४५1 आम् अन्त आलु इरनु पषु णेरयादेशः स्यात् । कामयाञ्चके। "या गे" इति णिया । चकमे । चकमाते । चकमिरे। चकमिपे । चकमाथे। चकमिध्वे । चकमे । चकमिघहे । चकमिमहे । कामयिता । ___ (३) कारयाञ्चकार । मभयंतः। स्पृहयालु। स्पृहयाय्यः । सनयिरनुः । इमानि सूत्रोदाहरणानि । (४) दे किम् चिम्बन्ति ।