________________
:
.
स्वादिप्रकरणम् |
६५
कामयिताले । कमिता । कामयिष्यते । कमिष्यते । कामयताम् | अकामयत । कामयेत । कामयिषीष्ट ॥ बेटः | ५ | ४ | ६१ । इ(१)णः परो य इद् ततः परेषां घी लुङ लिटी धस्य वा दः । कामयिषीद्वम् । कामयिषीध्वं । कमिषीष्ट । कमिषीध्वं विकिः कर्म (२)रि कच् । २१४५६ | व्यन्तेभ्यः श्रादिभ्यश्च कर्तृवाचिनि लुङि परे कच् भवति ॥ णेः । ४ । ४ । णेः एवं भवत्यगे परतः ॥ जो कच्युङः प्रो शास्वक्यूदितः | १२ | १२८ । कन्स् परे णौ (३) उङः प्रो भवति । लिहुच्कखि धोरितिक्षित्यम् । चौकच्यन सन्वत् ॥ १ ॥ २ । १८९ । अस्यक उपरेधी सनीचकार्य भवत्यनकखे । सन्यतः । ५ । २ । १७६ । चस्यातइभ घतिसनि । घंर्दाः ॥५॥ २ । ११० । चस्यचेदीर्भवतिल स्वभावविषये । अधीकमत |
मिङभावपक्षे ।
अचकमत । अकामथिष्यत । अकमिप्यत । अय गतौ ॥ ३ ॥ अपते । गेरौ ५। ३ । ५२ । गेर्यो रेफस्तस्य लादेशो भवत्य ऽयतौ परेलायते । पलायते || दयावासः २ । १ । ३३ । दय् मद् आस् एभ्व आम् स्याल्लिटि ॥ अयाञ्चके । अयिता । अ
(१) इणः किम् | आसिषीध्वम् ।
(२) कर्तरिकिम् | अकारयिषता देवदत्तेन ।
I
(३) णाविति किम् | अलीलवदित्यादौ वचन सामर्थ्यादस्तरङ्गमपि पेव वाधित्वामः स्यात् । ततश्चो घादेशे अलीलुव दित्यनिष्टं स्यात् ।
५