________________
A
जैन्द्रलधुवृत्ती
यिष्यते । अयताम् । आयत । अयेत । अयिपीट "वेट.' । अयिपोदाम , अयिपीयम्। आयिट आयिढ वम् । आयिध्वं । आयिप्यत। युतदीप्तो॥४॥द्योतते ॥ युति स्वाप्यो जि५। २ । १६६ । अनयी चस्य इक त्याल्लिटि। दिद्युते ॥ अद्भयो लङि। . १।२१८६। द्युतादिभ्यो लुङि परे वा मनपति । (१)अद्युतत् । अयोतिष्ट । अधोतिन्यत । एवं विताइ घणे ॥ ॥ निमिदाङ स्नेहने ॥ ६॥ निम्चिदाङ् स्नेहनमोचनयोः ॥ ७ ॥ रुच अभित्रितौ च ॥ ८॥ घुटै परिवर्तते ॥२॥ शुमो दीप्तौ ॥१०॥ क्षुभै संक्षामे ॥ ११ ॥ संसुङ भ्रसुङ अवसे ॥ १२ ॥ यमुङ गतौ च । १३ । सम्भुङ् विश्वासे । १४ । घृतु वृत्तौ । १५ ॥ धर्तते । यवृते यसिता ॥ स्थमनो- यः । १ । २१ ७७। वृतादिभ्यः सनि स्येच वा में भवति । न वृद्धयः 1५।१। । ११६ । वृतादेः परस्य मस्य नेह भवति ॥ वत्स्यति । यतिघ्यते। . अर्तताम् । अवर्तत । वत्तेत । वतिषीष्ट । अवतिष्ट } अवत्स्यत् । भवतिष्यत ।दै दाने । १५ । ददते ॥ (२)शसदवादीनाम् । ४१४१ ११५ । शसेवं दे दीनां लिट्यत्वे चस्य खच न स्यात् । इददे। दददाते। दददिरे । बदिता । ददिष्यते । पदताम् । अददत । ददेत । ददिषीष्ट । अददिए । अददिष्यत। । अपूलजायाम् ॥२०॥अपते। फलिभजोः । ४।४।११०॥
(१) अत्र शत्युषादिनाऽङ
(२) शशसतुः । दददे ववमतु । शशरतुः। इति सूत्रोदाहरपानि ।