________________
शादिप्रकरणाम् ।
तत्रमाः। ४।४१११ । एषामतपत्वं चस्य च खच भवति किति लिटि सेटेथेवरतः।। श्रपिता, ञप्ता | षिष्यते,
अस्थते । प्रपताम् । अत्रात येत । प्ररिपीट । वसीर! . अरिष्ट । अन्नत । अत्रयिष्यत, अनस्यत ।
॥ इति दपदिनः ॥
॥अथोभययदिनः ॥ श्रि सेवायाम् । १ । श्रयति, श्रयते। शिवाय, शिश्रिये । श्रयि तासि । श्रयितासे। श्रयिष्यति । श्रयिष्यते । श्रयतु । श्रयताम् । अश्रयत् । अश्रयत 1 श्रयेत्, । श्रयेत । श्रीयात् , । अयिपीट । कच् । अशिश्रियत् । अशिनियत । अश्रयिप्यत् , | अयिष्यत भृञ् भरणे २। भरति, भरते । वभार बनतुः बनः बभर्थ बभृ चबभृम बने धभृषे मतासि भर्तासे भरिष्पति, भरिष्यते भरतु, भरताम् अभरत् अभरत भरेल, भरेत । रिङ्ग यग लिड शे५।२१३७ । अकारांतस्य रिङ् भवति यादगे(१) लिङि च रिड विधानसामर्थ्याही नं । सियात्। उ १५१।१।८६ । ऋषन्तस्य धो सकारादो सिलौ दे कि वद् फाथै भवति । भृषीट भृषीयास्ताम् अमार्षीत् । प्रा(२)द्वोः । ५३०५५। शंताद् गोः परस्य सकारस्य खं स्यात् झलि। अमृता अभृषातामा अमरिष्यत्। अमरिष्यत्ताह
(१) अगे किम् । विभृथयात् । यादौकिम् । कृषीष्ट ।
(२) प्रारिकम् । अच्योष्ट । गोः किम् । अलाविपष्टाम् । झलिकिम् । अपाताम् ।
-...--.- ... .. --