________________
जैनेन्द्रलघुवृतौ
www
I
हरणे ३1 हरति, हरते । जहार ! अहर्थ । जह्निष। जहिम । अड़े हर्तासि । हर्तासे । हरिष्यति । हरिप्यते । हरतु । हरताम् । अहरत । हरेत् । हरेत । हियात् । हृषीष्ट । हृषीयास्ताम् । अहार्षीत् । अद्भुत । अ हरियत्, अहरिष्यत ॥ धृञ्धारणे ॥४॥ धरति, धरते । णी प्रापणे ॥५॥ नयति, नयते । डुपचीम् पाके । ६ । पचति, पचते । पपाच । पेचिथ, पपक्थ । पेचे। पक्तासि, पक्तासे । भजी सेवायाम् ॥७॥ भजति, भजते । बभाज भेजे । भक्तासि, भक्तासे । भक्ष्यति, भक्ष्यते । बभाक्षीत् । अभक्त । अभक्षाताम् । यजौत्र देवपूजासकृतिकरणदानेषु । ८ । यजति यजते ॥ चस्यैषां लिटि । ४ | ३ | १३ | चस्येग्भवति बच्यादीनां प्रादीनां चलिटि । श्याज ॥ वचि (१) स्वपियजादीनां किति । ४ । ३ । ११ । चविस्वप्यो यज्ञादीनां चेक स्याकिति लिटि । ईजतुः । रेजुः । इयजिथ, श्यष्ठ । ईजे ! यष्टा । पढोः कसि । यक्ष्यति, यक्ष्यते । इज्यात्, यक्षीष्ट । अपाक्षीत् । अयष्ट । वहप्रापणे । ९ वहति, बहते । उवाह । ऊहतुः ऊडुः । उचहिथ । थोऽधः १ । ३ । ५६ । अद्धानेः झषन्तात्तथो र्भषु स्यात् ॥ दुस्खे पूर्वस्याणो दीः । सहो वोsस् । ४ । ४ । १०३ | उबोढ । ऊहे । चोढा । वक्ष्यति । अवाक्षीत् । अषोढाम् । अवाक्षुः अवाक्षीः । अवोढम् । अयो
I
६८
(१) ध्वधिकारविहित त्यएवेग्भ वति । नेह । वाचमिच्छती तिवा च्यति ।