________________
जनेन्द्रलधुवृत्ती
नीति जनमेजयः। प्रियवशेचदः स्वचु । २।२। ३९ । प्रियंवदः । वर्शवदः। मन्वन् कनिविचः कचित् । २ । २। ६२ । एते त्याः क्वचिदृश्यन्ते । पशि ! ५।१। १.१४ । धार्यशादौ परे नेड् भवति । शहिसायाम् । सुशर्मा । प्रातरित्वा ! बन्याः । ४ । ४। ४१ । अन्नम्तस्थ धोरातस्था द्वन्यादीपरतः। रुन् रिम् हिंसाम् । रोट- रेट्-ड् । कि । २।२।६३ । धोः स्विप क्वचिद् दृश्यते । उख:स्त्रत् ।पर्णध्यत् । वाहभ्रट् ड् । सुपि शीलेऽजातो पिन । २।२।६६ | जातिवजिते सुपिवाचि धोगिन् भवतिशीले (१)गम्यमाने । उष्णमोजी। मनः । २।२।७० । सुषि मन्यते णिन् स्यात् । दर्शनीयमानी खचात्मनः । २ । २।७१ । स्वस्था )त्मनः सुपि वात्रि मन्यतेः खश् स्यात् माप्णिन् । पण्डित मात्मानं मन्यते पण्डितमन्यः। पण्डितमानी। खिसऽशः । ४ । ३ । १२६ । खिदन्ते पर पूर्व पदस्य प्रस्थान तुझेः । ततोसुम् । कालिं मन्या । करणेयजः । २ । २।७३ । करणे सुबन्ते घाचि (३)भूतार्थे यजेणिन् भवति कर्तरि । सोमेनेटवान सोमयाजी । अग्निष्टोन याजी (४)हशे;
--..- ..-. . . . ... --- (१) शीलेगम्यमानेकिम् । कदाचदुष्गम् भुते । (२) आत्मनः किम् । दर्शनीयमानी देवदत्तो जिनदतस्य ।
(३) भूतार्थे किम् । सामेन यजते । . (४)न व पारदृश्रेत्यादौ भन्वन्नित्यादिना क्वनिषि सिद्धे
---
-