SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रकरणम् । कनि । २।२। ८१ । कर्मणि भूते । पारंइष्टवान् पारदृश्वा । राज्ञि युधि कृतः । २।२।८२ । क्वनिप् स्यात् । युधिरन्तावितण्यर्थः । राजानं योधितयान्-राजयुध्या। राजकृत्वा सह । २।२।८३ । कर्मगीति निवृ. तम् । सह योधितवान , सहयुध्वा । सहकृत्वा । जनेई । २ । २ । ८४ । षे कृति बहुलं । ४ । ३ । १४ । रनुप् । सरसिजम् । सरोजम् । कचित् । २ । २ । १९ । क्वचिदन्यस्मिन वाचि जनेडों भवति । प्रजा । क्तक्तवतुतः। १।१।२८ । तक्तवतू तसंझौ भवतः तः।२।।८५॥ धोभूते तसंज्ञकस्त्यो भवति । तत्र तयोरेवेति भावकर्मगोः क्तः । कर्तरि दितिकतरिक्तवतुः। उकाषितौ । स्नातमया ।स्तुतस्त्वयाजिनः । ब्रान्तस्य सोनः पूर्वस्यऽदोपू मूछिमदाम् 1५। ३ । ५९ । (शेदकाररेफाभ्यां परस्य तसंज्ञकस्य तस्य नत्वं भवति पूर्वस्य दस्य च प्रादीन वर्जयित्वा । शीर्णः । भिन्न छिन्नः । स्फादे(२)रातोधोधण्यतोऽध्यारूपः।५।३। ६. | त संज्ञकस्य तस्य नो भवति । द्राः। ग्लानः। ल्वादेः। पुनः क्वनिन् विधानं व्यर्थमितिवाच्यम् । त्यान्तरवाधनार्थ मावश्यकत्त्वात्। (१)दकार रेफाभ्याम् किम् । कृतम्। तसंशकस्येतिकिम् । कर्ता । पूर्वस्य किम् । परस्थमाभूत् । भिन्नवद्भ्याम् । (२)कादेरिति किम् । यातः । आतःकिम् । च्युत् ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy