SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रलघुपत्ता ५।३।६१ । ल्वादिभ्यस्तसंज्ञकस्य तस्य नो भवति । लूनः । ज्याधुः । अहिजेतीक् । हल।४।४।२। गोरघय(१)वाडलः परस्यगन्तस्य दीर्भवति । जीनः । आदितः । ५।३।६३ । ओकारतस्ततकारस्य नो भवति । भुजो भुग्नः । टुओ-श्वि गतिवृष्योः उच्नः शषि पचे की। ५।३।६८ । आभ्यां तकारस्य ककारवकारौ भवतः । शुष्कः। पक्वः ! झै भये । मः। ८ ।।६८। शामः । ते सेटि । ४५३ । णेः ख भावितः। भाषितबान् । दृह हिंसायाम् । इदं पलिस्थूले । ५। १ । १३४ स्थले बलवति च निपात्यते । धामोहिः । ५।२।१४६ । धामो हिर्भवति । हितम् । दो दो।५।२।१४८ । दा इत्येतस्य भुसंशकस्य दभवति फिति परे । च । दत्तः । लि(२)ट कसुकानो। २।२११०३ । लिटः स्थाने फवसुकानी स्तः। “दानंदः" | चक्रा:। स्योः।५।३। ८४.धो मकारस्य नत्वैभवति म्वो परतः । जगन्धान । (३)ससटा।२।३।१३। संप्रतिकाले यो लट् तस्य शतृशानौ (१) गोरवयवादितिकिम् । निरुतम् । (२) लिट् ग्रहणमत्रत्यान्तरत्वशंका निरासार्थम् । (३) ननु पनतितराभित्यादौ शत्रुस्त्यः स्यादिति चेन्न । व्यवस्थित विमापा श्रयणात् । व्यवस्थित विभाषानाम प्राप्ताप्राप्त विभापत्यर्थः ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy