________________
İ
११७
कृदन्तप्रकरणम् ।
1
विभाषयास्तः । पचन्तं चै पश्य । आमुक् । ५ । १ । १४१ । गोरकारांतस्य मुगागमो भवत्यानेपरे । पचमान चैत्र पश्य (विभाषा ग्रहणेन क्वचित् वा सामानाधिकरण्येऽपि स्यात् ) सन् द्विजः । विदेः शतुर्वसुः । ५ । १ । ५५ । विदः परस्य शतुर्वसुर्भवति । विद्वान् । तौसत् । २ । ३ । १३ । तौ शतृशन चौसत्संशौस्तः । विभाषा लुटः सत् । २ | ३ | १३ | वर्त्स्यति लट् तस्य स्थाने सत्संशी शतृशानी विभाषया भवतः | करिष्यन्तं । करिष्यमाणं पश्य आकेः शीलधर्मसाधुखे । २ । २ । ११२ । आ एतस्मात् क्विप् संशब्दनात् यानित ऊर्ध्वं यक्ष्यमाणासत्याः शील धर्मसाधुत्वेषु वेदितव्याः । तृन् । २ । २ । १२५ | कर्ता कटान् । जल्पभिक्षकुलुपटसृङष्ट्राकः । २ | २ | १३८ | जल्पाकः । भिक्षाकः । तुण्टाकः । वराकः 1 सनाशंस (१) भिक्ष उः । २ । ४७ । चिकीर्षुः । - शंसुः । भिक्षुः । अन्येभ्योऽपि । २ । २ । १५७ । अम्येभ्योऽपि धुभ्यः शीलादिषु क्विप् भवति । भ्राजभ्रासधुि तोजित पुज्द्धभ्यः क्विव् वक्तव्यः । विभ्राद् भाः । रःखं । ४ । ४ । १९ । रेफारपरयो छ्वोः खं भवति । धूः विद्युत् ऊर्स्, प्ः । जूः । ग्रावस्तुवः क्विप् । २/२/१५६ | प्रावस्तुत् । विवष् वचिप्रछ्यायतस्तु कटमु जुश्रीणांदी रिंगभावश्व) ( १ ) आङः शसि इच्छायामित्यस्यैव ग्रहणं न त्वम्यस्यव्याख्यानात् ।
।