________________
जैनेन्द्रलघुवृसौ
शृड्डेय । ४ । ४ । १७ । घोरकार वकारयोः शूठा या देशौ स्तो उसने शलादौ किति क्षौ च परतः । पृच्छतीति प्राद् । आयतं स्तौतीति आयतस्तूः । कटं प्रघते कटप्रूः । श्रयति हरिं श्रीः । दान्नीशस युयुजस्तुतुदसिसिश्वमिपतदशनहः करो श्रद् । १ । १ । १६० ॥ एभ्यः करणे श्रद् स्यात् । वात्यनेन दात्रम् तितुतथसि सुसर कसेऽग्रहादेः । ५ । १ । ११६ । एषां कृत्त्यानां इद् न भवति । शस्त्रम् । योत्रम् । योक्त्रम् स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेद्रम् | पत्रम् | वंष्ट्रा । दुधी । लघूसूनर्निसहचर इत्रः | २ | १| १६२ ॥ लधित्रम् । धवित्रम् । अरित्रम् । पुत्रः खौ । २ । १ । १६६ । पवित्रम् । “कुवापाजिमिस्वदिसाध्यश्भ्य उण्” करोतीति कारुः । यातीति वायुः । पायुर्गुदम् । आपुरौषधम् । मायुः पित्तम् । स्यादुः । लाग्नोति परकार्यमिति साधुः । (१)उणादयां बहुलम् । २ । २ । १६७ | उण् इत्येवमादस्त्याः सति काले बहुलं भवति । केचिदविहिताऽप्युपाः । बहुलग्रहणेन क्वचिद्भूतेऽपि दृश्यन्ते । कषितोऽसौ कषिः । ततोऽसौ तम्तिः । भसितं भस्म । चरितं च । वुण्तुमौ
१८
( १ ) सम्प्रति कालेध्वर्थेखीविषये उणादयोबदुलं स्युरिति फलितार्थः । बहुलग्रहणादन्यत्रापि प्रकृतीत्यादिकल्पनया यथा प्रयोगं शब्दा कयाः ।