________________
कृदन्तपकरणम् ।
कियायां तदर्थायां । २।३।८। कियार्थायां (कियायामुपपदे वत्स्यति काले घुण्तुमौ भवतः । जिनं द्रष्टुं याति। जिन दर्शको याति । कालसमयलासुतुम्बा । २।४ । १४३ । कालादिषु पाक्षु धो र्घा तुम् भवति । कालः समयो वेला वा भोक्तुम् । माथे । २।३।१७। भावे धोर्घ भवति । पाका (१)अरि ।२।३ । १८ । कर्तृवर्जिते कारके घञ् स्यात्स्यौ । घभिभावकरण । ४ । ४ । २६ । रंजेनखं स्यात् । रंजनं रज्यते वा रागः । अनयोः किम् ? रज्यत्यस्मिन्नितिरङ्ग निवासचितिशरीरोप समाधाने पर का । २२।३९ । पषु चिनो ते घ भवति चकारस्य चककारः । निकायः । कायः । गोमयनिकायः। स्यग्रहा . मोऽच् । २।३ । ६२ । श्वर्णोवर्णऋवान्तेभ्योग्रहादिभ्यवधुभ्योऽन् त्योभवति । चयः । अयः ! यवः । रवः । लबः । करः। गरः । शरः । ग्रहः । वरः | आदरः । गमः । (वा) घनथे कविधानं । प्रस्थः । विघ्नः । इषितः चित्रः।२।३ । ७० प्रेः।३।१७२ । वित्रस्यातोमम् भवति । पवित्रमं । कृत्रिमं । वितोऽयुः। २।३।७१ । टुवेप कम्पने । वेपथुः ।
(६) क्रियायां किम् । भिक्षिप्य इत्यस्यजटाः । क्रियायो किम् । धावतस्ते पतिष्यतिदण्डः।
(१) प्रासीदन्त्यस्मिमिति प्राप्तावः ।