________________
१.२०
जैनेन्द्रलघुवृतौ
यजयाचयतविच्छप्रच्छरचस्वपो नक् । २ । ३।
७२ । यत्नः । यज्ञः । याचा । विश्नः । प्रश्नः । रक्ष्णः । स्वप्नः । गौ भोः किः । २ । ३ । ७३ । प्रधिः । उपाधिः । (१) स्त्रियां क्तिः । २ । ३ । ७५ । खीलिङ्गे भावेक्तिः स्यात् । घञोऽपवादः । कृतिः स्तुतिः । [ संपदादिभ्यः क्विपि वक्तव्यः ] संपत् । (२) विपत् । ऋल्वादिभ्यः किस्तवद्मघतीति वक्तव्यम् । कीर्णिः । गीणिः । लुनिः । पूनिः । यूतिजूति समिति कीर्तयः । २ । ३ । ७८ । एते निपात्यन्ते । ज्वरत्वरस्त्रिव्यविम बोङोः । ४ १८ । ज्वरादीनां वकारस्योङच्च ऊर्मवति उझलादौ क्वौ च परे । जूः 1 तूः । सुः । ॐः । मूः । इ ( ३ ) कला । २ । ३ । ८३ । इषेर्निपातेोऽयम् । अस्यात् । २ । ३ । ८४ । स्यान्तेभ्यो धुभ्यः स्त्रियाम त्यो भवति । चिकीर्षा पुत्रकाम्या । सरोईलः । २ । ३ । ८५ । सहलन्तो यो धुः ततः स्त्रियामस्त्यो भवति । ईहा । ण्यास पतेभ्यो श्रन्थिद्यद्दिवन्दिविदोयुस् । २ । ३ । ८९ ।
४ ।
धुभ्यः
स्त्रियां युम् भवति । कारणा । अन्धना । घना वन्द ना । वेदना । नवभावेक्तः । २ । ३ । ७५ युट् । २ ।
(१) पत्रादीनामपवादोऽयम् ।
(२) पत्यपीव्यते -संपत्तिः, विपतिः, आपत्तिः ।
(३) उषेर्भावे स्त्रीयांषः यगभाषश्चनिपात्यते । करपवादो ऽयम् ।
}