________________
कृदन्तप्रकरणम् ।
३ । ९७ । हसितम् । हसनम् । पुं ( १ ) खौ घः प्रायेण । २ । ३ । १०० । छादेः । ४ । ४ । ८९ । छादेरुङः प्रो भवति घत्ये परे । दन्ताश्छाद्यन्तेऽनेनेति दन्तछदः । आफु पुर्वस्यस्मिन्नित्याकरः । तत्रऽवे घञ् । २ । ३ । १०१ । अवपराभ्यामाभ्यां घञ् स्यात् । अवतारः । अवस्ताः । हलः | २ १३। १०२। हलन्तादुघोर्घञ् स्यात् । धाप चाहोऽ यम् । रमन्ते योगिनोऽस्मिमिति रामः । अपामार्गः । स्वदुसि कृच्छ्राकृच्छ्रं वः | २|३|१०४|करणाधारइति निवृत्तं पषु चाक्षु कृच्छ्राकृच्छ्रवृत्तिषु घोः खो भवति । कृच्छ्र । दु करः कटो भवता । अकृच्छ्र । ईषत्करः । युजाऽऽतः | २३ | १०६ । खापवादोऽयम् । सुपानं पयो भवता । ईषत्थानम् । बुपानं । निषेधेऽलं खल्वोः करवा | २ | ४ | निषे( २ ) धवाचिनो अलंख ल्यो घाचोः क्त्वा स्यात् । "दोवृदु मोः" खलं दत्त्वा भूमास्थेतीस्थम्पीत्वा खलु 1 अलंखल्योः किम् ? माकार्षीत् । निषेधवाचिनः किम्अलंकारः । परकालैककर्तृकाल । २ । ४ १७ । परकालक्रियायाः (३) एककर्तृ कात् पूर्वकालाग्दोः क्त्वा स्यात् ।
L
१२१
(१) वुम् किम् । प्रसाधनम् । खोकिम् | प्रहरणोदण्डः । (२) निषेधेकिम् । अलङ्कारः ।
(३) एक कर्तृ कात् किम् । भुक्तवति ब्राह्मणे ब्रजतिदेवदत्तः ।