________________
१.२२
जैनेन्द्रलघुवृत्ती
1
भुक्त्वा पीत्वा ब्रजति । व्युङोऽवो इलः संश्च । १ । १ । ९६ । उकारेकारोङोः ईलादे रवन्तात्यः सन् क्त्वा वै तौ सेठौ वा कितौ भवतः । धुतित्वा द्योतित्त्वा । लिखित्वा । लेखित्वा । व्युङ इति किम्-वर्तित्वा । अब इति किम् - रेषित्वा । हलादेरिति किम् पत्रित्वा । सेट् किम्-भु*त्वा । बोदितः । १ । १ । १०४ । उदितः परस्य क्त्वात्यस्य बेड् भवति । शान्त्वा शमित्वा । देविका । स्था हित्वा | हाकः कित्व | ५ | २ | १४७ | हाका (६, हिमंचति परवा त्ये परे । हित्वा । हाउस्तु हात्वा । व्यस्ति वाकू से क्श्वः । ५ । १ । ३१ । तिसेधाक्से क्त्वत्यस्य प्यादेशो भवति । प्रकृत्य । वाक्से किए ? अकृत्वा । णम् चाभीक्ष्ण्ये | २|४|८| परफार्लेक कर्तृकात् णमित्ययं त्यो भवति क्वात्यश्च । “क्वाणमी द्वित्यमपेक्ष्या भीक्ष्ण्यं धीरायतः"। स्मारं हमारे नामति जिनं । स्मृत्वा स्मृत्वा । पायम्पायम् | भोजम्भोजम् । श्राश्रावम् । अन्यथैवंकथमित्थं स्वनर्थात् । २ । ४ । १३ । एतेषु वाक्षुधुभ्योणम् भव त्यमर्थात् | अन्यथा कारं । एवं कारें । कथं कारं । अनर्थादिति किम् - शिरोऽन्यथाकृत्वा भुकें । इति कृदन्तः ॥
(१) हिस्वा राज्यं धनं गतः ।
132
•
ז