________________
!
कारकप्रकरणम् ।
अथविभक्त्यर्थाः ।
मिजैका(१) र्थे वाः | १ । ४ । ५४ । मिङन्तेन पवेनैकार्थे वर्तमानान्दो वा भवति । गौश्व ६) रति । कुमारीतिष्ठति । ओदनः पच्यते । जिनः । श्रीः । ज्ञानम् । तटः । तटी | तटम् । द्रोणो ब्रीहिः । एकः । द्वौ । बहवः । ( सम्बोधने ( २ ) ऽपि मिडकार्थे षाः ) हे देवदच । ( इति वाः ) क (३)त्रों
म् | १ । २ । ११९ । कर्त्रा क्रिया यदाप्यं सत्कारकं कर्मसंज्ञं भवति । कर्म (४) । । १ । ४ । २ । अनुक्के कर्मणि कारके इन्भवति ।
१२३
(१) गौञ्चरतीत्यादी गोशब्दस्यान्ययः क्रियायामेवजायते भयोरप्यन्वयान्वयीभाघत्वेनै कार्योपस्थिति जनकत्वात्। ननुचरतीतिकर्थ कलकारेणगोशब्दनिष्ठ कर्त्रर्थस्याभिहितत्वात्कथं वा वि भक्तिर्भवतीति चेन | मिङ् सामानाधिकरणे वा विभक्तिर्भवतीति न्यायात् । अत एव उक्कार्थानामप्रयोग इति नियमस्तुन प्रवर्तते ।
(२) प्रजामीत्यादि क्रिया गम्यते अत एव क्रियाविशेषणमेतत् ।
(३) धूपात व्यापाराश्रयत्वं कर्तृत्वम् ।
(४) कर्मत्वञ्चप्रधूयापार प्रयोज्य प्रकृतध्यार्थ फलाश्रयत्येच्छा विषयत्वम् ।