SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ! कारकप्रकरणम् । अथविभक्त्यर्थाः । मिजैका(१) र्थे वाः | १ । ४ । ५४ । मिङन्तेन पवेनैकार्थे वर्तमानान्दो वा भवति । गौश्व ६) रति । कुमारीतिष्ठति । ओदनः पच्यते । जिनः । श्रीः । ज्ञानम् । तटः । तटी | तटम् । द्रोणो ब्रीहिः । एकः । द्वौ । बहवः । ( सम्बोधने ( २ ) ऽपि मिडकार्थे षाः ) हे देवदच । ( इति वाः ) क (३)त्रों म् | १ । २ । ११९ । कर्त्रा क्रिया यदाप्यं सत्कारकं कर्मसंज्ञं भवति । कर्म (४) । । १ । ४ । २ । अनुक्के कर्मणि कारके इन्भवति । १२३ (१) गौञ्चरतीत्यादी गोशब्दस्यान्ययः क्रियायामेवजायते भयोरप्यन्वयान्वयीभाघत्वेनै कार्योपस्थिति जनकत्वात्। ननुचरतीतिकर्थ कलकारेणगोशब्दनिष्ठ कर्त्रर्थस्याभिहितत्वात्कथं वा वि भक्तिर्भवतीति चेन | मिङ् सामानाधिकरणे वा विभक्तिर्भवतीति न्यायात् । अत एव उक्कार्थानामप्रयोग इति नियमस्तुन प्रवर्तते । (२) प्रजामीत्यादि क्रिया गम्यते अत एव क्रियाविशेषणमेतत् । (३) धूपात व्यापाराश्रयत्वं कर्तृत्वम् । (४) कर्मत्वञ्चप्रधूयापार प्रयोज्य प्रकृतध्यार्थ फलाश्रयत्येच्छा विषयत्वम् ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy