________________
जैनेन्द्रलघुवृती
प्रायं विषय भूतं च निर्पर्त्य विक्रियात्मकम् ॥ कर्तु कियया चाप्य, मीप्सितानीप्सितेतरत् ॥ १ ॥ प्राप्यं =ग्रामं गच्छति । विषयं जैनेन्द्रमधीते । निवर्त्य - करं करोति । ईप्सितम् गुडं भक्षयति । अनीप्सितं प्रामं गच्छन् व्यानं पश्यति । प्रामं गच्छन् वृक्षमूलान्यु पसर्पयति । उक्तंतु कर्मणि वाः स्यात् ) उकं च प्रायेण मि कृदु हृदादिभिः । जिनः सेव्यते । कृतः कटः । इत्यादि । अकपितश्च । १ । २ । १२० । अपादानादि विशेषैरसकीर्तितं च कारकं कर्मसंज्ञ भवति ।
१०४
,
दुहाग्राच् पच्दण्ड्रुधिप्रच्छित्रिव्रशासुजिमध्मुषाम् । कर्मयुक् स्यादकथितं तथास्याश्रीकृष्वहाम् ॥ १ ॥ गां दोग्धि पयः । माणवकं याचते । गामवरुणद्धि ब्रजम् । आचार्यधर्मपृच्छति । देवदतं गांभिक्षते । वृक्ष मवचिनोति फलानि । माणवकं धर्मं ते । शास्ति वा ३ ग्राममजां मयति हरति कति वहति जिनदत्तं शतं जयति । इति इम् । स्वतन्त्रः कर्ता | १ | २ । २४ । क्रियायां स्वातन्त्र्येण विवक्षितार्थः कर्तृसंशो भवति । साधकतमं (१) करणः। १ । २ । १२३ । क्रिया सिद्धौ साधकतमं कारकं करणसंशं भवति । कर्तृकरणंभा १ । ४ । २९ । अनुक्ते कर्तरि करणे च कारके भा भवति ।
घा ।
(१) क्रियासिद्धी प्रकृोपकारकत्वं करणत्वं ।