________________
कारकप्रकरणम् ।
१२५
जिनदचेन स्तुतम् । वाण लुनाति । इति भा। (१)सम्प्रदानेऽए | । ४ । २३ । उपाध्यायाय गां ददाति। नमः स्वस्तिस्वाहास्वधालंषषड़ेगोगे । १।४ । २६ । एमिर्योगेऽप् भवति । नमोऽहते। स्वस्ति प्रजाभ्यः। स्वाहा इन्द्राय | स्वधा पितृभ्यः अलमिति पर्याप्त्यर्थग्रहणम् । मल्ल मल्लायालं प्रभुः समर्थोवा । इति अप् । ध्यपायेनवमपा. (२)दानम् । १ ।२।१०९ । बुद्धया गतः प्राप्तिपूर्वको विश्लेषणे ध्यपायस्तत्र साध्ये यद् ध्रुवं कारक तदपादानसंज्ञ भवति। काऽपादाने । १। ४ । ३७ । ग्रामात् आग
- --- --- (१) स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्योप्तादनं सम्प्रदान । (२) आपादानत्वञ्च विश्लेषस्य साधनीभूतोपकारकत्वं । आपादानं द्विविध, बलाचलभेदात् । यथा धावतोऽश्वात्रतितः ग्रामादागच्छतिचैत्र: ननुधावतोऽश्वात्पतित इति अघोदेशसंयोगानुकूलव्यापारस्य कारणीभूतोपकारक अश्व पवेति कृत्वा तस्यापादानत्वं सिद्धं ननु ग्रामादागच्छतीत्यादी अपादानल्वं यथा सिध्यत्ति तथा धापतोऽश्वात्यतित इत्यादौ स ध्रुवस्वाभावादपादानत्वं कथमिति चेन्न-ध्रुवत्वञ्च प्रतधूपातव्यापारानानयत्वे सति तज्जन्य विभागाश्रयत्वरुपधुबत्वस्वीकारात्। अत एव धावतोऽश्वात्पतित इत्यादावयादानयंसिद्धम् ।