________________
१२६
जनेन्द्रलघुकृत्तौ ।
vi
छति चैत्रः। धावतोऽभ्वात्पतितः । इति का । (:)ताशेष 11४।५७ । कर्मादिकारकाणामयिवक्षा स्वस्वामि स
बन्धादिः शेषस्नत्र ता भवति । नदस्य शृणो ति । स्वस्वामिसम्बन्धसमीपसमूहविकारावयषस्थानादयस्ता.
र्थाः । राज्ञः पुरुषः । मद्राणां राजा प्रामस्यसमीपम्। यवानांराशयः । वारीणां वीचयादेवदत्तस्य हस्तगी स्थानम्। इत्यादि स्म्रर्थदयेशा कर्मणि ।।४।५२। स्मृत्यर्थानां धूनांदय ईशश्च कर्मणि शेषत्रवेन पिवक्षिते ता भवति । मातुः स्मरति । पितुरध्येति । सपियो दयते । पयस इथे। प्रतियत्नेनः श६०१ प्रतियनो गुणाधानम् । करोतेः कर्मणि शेषे ता भवति प्रतियत्ने गम्ये । एधोदकस्योपस्कुरुते । प्रतियन इति किम् ? कर्ट । करोति । इति ता। आ (२) धारोऽधिकरणः । १।२।। ११५ । क्रियाश्रययोः कर्तृकर्मणोराधारो ऽधिकरणसंज्ञो भवति ॥ ईबधिकरणे च ।।४।४४ । अधिकरणे ईमधति दृरान्तिकार्थेभ्यश्च ॥
उपश्लेषो पविषयोसामीप्योव्यापकस्तथा।
चतुविधोऽयमाधारोधिभक्तिस्तत्रससमी ॥१॥ कटे आस्ते।स्थाल्यो पचति । मोझे इच्छास्ति । सर्वस्मिन्ना--
(२) उत्तादन्य एव शेपः, अर्थात् प्रांगुक्कादनभिहिताधिकार परितकर्मादि तत् तत्कारकविशेषान्मृदर्थाच्च व्यतिरिक्तो यः ।। स्वस्वाम्यादिः स शेषस्तत्र ता भवतीति फलितार्थः । ,
(२) आधारत्वञ्च आधेयाश्रयत्वं ।