________________
सविधिप्रकरणम् ।
स्मास्ति। बनस्य दरेऽन्तिके धा। इति इप् इति विभक्त्यर्थाः ।
सा (१६) पञ्चधा ॥ विशेषर्सनायिनिर्मुक्का केवलसः प्रभमः ॥ १ ॥ प्रायेण पूर्वपदार्थप्रधानो होद्वितीया ॥२॥ प्रायेणोत्तरपदार्थ प्रधानः प.तृतीयः ॥ ३ ॥ पभेदो. यः । यभेदों
॥ प्रायेगान्यपदार्थप्रधानो वश्चतुर्थः ॥ ४॥ प्रायेणोमयपदार्थ प्रधानो इन्द्रः पञ्चमः ॥५॥ स(२)मर्थः पदविधिः ।।३। सर्वः पदसम्बन्धी विधिः समर्थपदाश्रितो वेदितव्यः । सह ।१।३।२। आपादरिसमाप्रधिकारोऽयं । सुप्सु(३)पा १।३।३। सुबन्त सुबन्तेन सह समस्यते । सत्त्वात् मृसज्ञात्येन सुप उम्। छत्ससनाद्यन्तघुरूपाः चतस्रो वृत्तयः । वृत्त्यर्थावबोध वाक्यविग्रहः । स च लौकिकोऽलौकिकश्च
(३) समासस्य स इति लधु संझा क्रियते । समसन समासः । अनेक पदानामेकीभवनमिति यावत् ।।
(२) विधीयत इति विधिः सयासादिः । पदसम्बन्धी योषिधिः ससमर्थाभितो बोध्य इति सूत्रफलितार्थः। विग्रहे बाक्याभिधाने यः शक्तः ससमर्थः यदा समर्थपदाश्रयत्वात्समर्थ इत्युच्यते । पदानां च सामर्थ्य द्विविधा । एकार्थीमाधोव्यपेक्षाच । पका भावी विशिष्टकार्थाभियानम् । परसराकांक्षाव्यपेक्षा । समासादिवृत्तिपुपकार्थी भावः वाक्ये स्यपेक्षा।
(३) सतिविभज्यते, तेन अनन्य बलदितिमिडन्तेनारिपवचित्सविधिः सिद्धति ।