SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रलघुवृत्तौ ति द्विधा । तत्र पूर्व भूत इति लौकिकः । पूर्व अम् भूत सु इत्यलौकिकः । भूतपूर्वः । भूतपूर्वे चरडितिनिर्देशात्पूर्वनिपातः । ( इथेन सो विभक्त्यखञ्च । वागर्थौ च धागार्थाविव ॥ इति केवलसः ॥ १ ॥ १२८ अथहसः । हः । १ । ३ । ४ । अधिकारोऽयं षमित्यतः प्राक् झि विभक्तयभ्यासधर्थाभावातीत्य सम्प्रतिव्यृद्धि शब्दप्रभवपश्चाद्यथानुपूर्व्ययौगपद्यसम्पत्साकल्या न्तोकौ । | १ | ३ | ५ | पार्थेषु वर्तमानं यज्झितं त त्समर्थेन सुबन्तेन सह समस्यते स च हसंज्ञकोः भवति। विभक्तौ । स्त्री सुप् अधित्यलौकिको वाक्य विग्रहः । वोक्तं न्यकू | १ | ३ | ९३ । सविधायिकेषु सूत्रेषु वानिर्दिष्टं न्यक्संज्ञं भवति । पूर्वम् | १ । ३ । ९७| सनृतौ न्यक्संशं पूर्वे प्रयोक्तव्यं । इत्यधेः पूर्वप्रयोगः । हृश्च । १। ४ । १०७ हसो नप् भवति। म न प्रीतिप्रादेशः । सत्वात्तत्संज्ञा । सुपाधु मृ१४९४२ | मृदो रवयवस्य सुप उभवति । इति सुप उप् । ततो मृवात्स्वादयः । हादित्युर् । अधिस्त्रि । नातोम् त्वकायाः | १ | ४ | १५२ | हाद ( १ ) कारांतात सुपो नो I I (१) अकारान्तात् किम् । उपगिरि ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy