________________
१२९
इस प्रकरणम् ।
I
L
ब्भवति अम् तु भवति कां विहाय । उपकुम्भम् । ई (१) बम घोर्विभाषा । १ । ४ । १५३ | अम् । उपनुम्भमुपकुमेन वा । उपकुम्यमुपकुम्मे वामद्वाणसमृद्धिः सुमद्रम् | यवनानां - वृद्धि दुधनम् । मक्षिकाणामभावो निर्मश्चिकम् । हिमस्यास्ययोऽतिहिमम् । निद्रा संप्रति नयुज्यते इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि । विष्णोः पश्चादनुविष्णु । रूपस्य योग्यमनुरूपं । अर्थमर्थप्रति प्रत्यर्थे । शक्तिमनतिक्रम्य यथाशक्ति । हेकाले | ४ | ३ | १८९ । इसे सहस्य सादेशो भवति अकालवाचिनि द्यौ | सद्गुशंशीलस्य सशीलम् । ज्येष्ठस्यानुक्रमेणेति अनुज्येष्ठम् । चक्रेण युगपदिति सचक्रम् । सदृशः सख्या ससखि | क्षत्रार्णा संपत्तिः सक्षत्रम् । वृत्तस्य सम्पत् वृतं साधूनां । तृणमप्यपरित्यज्य सतृणमति । अग्रिग्रन्थपर्यतमधीते साग्नि । नदी (२) भिव । १ । ३ । १७ | संख्या नदीवाचिभिः सह सम स्यते ( चकारारसमाहारेऽयमिष्यते ) सप्तसिन्धु । द्वियमुनम् । सान्तः । ४ । २ । ६५ । अधिकारोऽयमापादपरिसमाप्तेः । हे शरदादेः । ४।२।
I
(१) सुमद्रमुन्मत्तगङ्गमित्यादौ नित्यमम् भावो भवति । नतुविकल्पेन कुतः समृद्धिनदीसंख्यावयवेभ्यः परस्य ईपोनिस्यमम् भाव इति नियमात् ।
(२) नदीपन न दीसंज्ञकपरं न शब्दस्वरूप परं । बहुव चननिदेशात् । किन्त्वर्थ परम् ।