________________
जैनेन्द्रलघुकृत्ती
२०९ । शरदाद्यन्तासाट्टः सान्ती भवति । शरदः समीप. मुशरदम् । प्रति शरवन् । (जराया जरस् ) उपजरसम् । अनः।४।२।११० । अनन्ताद्ध साट्टो भवति । नापं सो हति । ४ । ४ । १२८ । न(१)कारान्तस्य भस्य टिखं भवति इति परे न तु पुंसः। अध्यात्मम् । नपो वा । ४ । २। ११३ । अन्नतं यत्नय तदन्ताद्धसाद्वा दो भवति । उपच. मम् । उपचर्म । गिरिनदीपौर्णमास्याग्रहायशपः । ४।२।११। गिर्यादिभ्यो झयन्ताच्च काटो भवति हसे । उपगिरम् । उपगिरि । उपपदम् । उपद्पत् । इत्यादि ।
अथ षप्रकरणम् । षम् ।।३। १९ । अधिकागेऽयं प्राग्यसान्। इप तच्छिता(२)तीतपतितगतात्यस्तैः । १।३।२१।। इवन्त प्राप्तापन्नाभ्यां श्रितादिप्रकृतिभिश्व सह समस्यतें सच पसो भवति । धर्मश्रितो धमश्रित इत्यादि । भा गुणोक्त्या
नोनः । १।३। २७ । भान्तं मुचन्तं गुणो क्या अर्थशब्देनोनवाचिभिश्च सह समस्यते स च पसो भवति । शङ्कलया वण्डः शङ्क लाखण्डः । धान्येना था धान्यार्थः । भान्तमितिकिम् । अश्या कागः। माधन कृता बहुलम् ।११
३। २९ । भान्तं कारकं बहुलं दन्तेन सह समस्यते एसी . (१) नः किम् । सात्वतः ति किार । शर्म गा |
(२) गम्यादेरपि तेनप्रामगीतिसिद्धम् ।