________________
हसप्रकरणम् ।
भवति । मुनिना प्रातः मुनित्रातः । नभिन्नो नभिः । अप्तदर्थाथै बलिहितसुखरतिनः । १।३। ३१ । अवन्त सुबन्तमषन्तार्थेनार्थादिमिश्च सुबन्तैः सह षसो भवति । कुण्डलाहिरण्यम् कुण्डलहिरण्यम् । तदर्थेन प्रकृति विकृति भाव एव गृह्यते । तेनेह न-रन्धनायस्थाली । अर्थ शब्डेननित्यं सोविशेषलिङ्गता च । द्विजार्था यवागूः । द्विजार्थः सूपः। द्विजार्थं पयः । देवबलिः । अश्वहितम् । गो सुखम् । गो रक्षितम् । काभीभिः । १।३ । ३२ । कान्तस्य सुपन्तस्य भ्यादिभिः सुबन्तैः सह पसो भवति । वृफेभ्यो भोः वृकभीः । वृकभयम् । बृकभीतः। स्नोकान्तिकदृगर्थकृच्छक्तन। ११३ । ३४ । ( कायाः स्तोकादेरित्यनुब् वक्ष्यते । स्तोकान्मुक्तः । अन्तिकादागतः । अभ्यासादागतः । दूरादागतः । - च्छाल्लब्धः। ना। १ । ३ । ७० । तान्तस्य सुबन्तेन सह
सो भवति । स्वर्ग सुखम् । मोक्षमार्गः । पूपर प्रथमचर. मजघन्यसमानमध्यमध्यमवीरा।।३।५३। एतेषा सुपा सह पसो भवत्येका(१ श्रये । पूर्व कायस्य पूर्वकायः। एकाश्रये किं । पूर्वश्छात्राणाम्। अनप। १।३।६८ । अर्द्ध न पुंसक समस्यते अंशिना सह । अर्द्ध पिप्पल्याः अपिपाली । ईप शौ(२) ईः। १।३।३५ । ईषन्तस्य शौ
--
..
(१) आश्रयशब्दोद्रव्यवाची। (२) बहुवचन निर्देशाद्गणग्रहणम् ।