________________
१३२
जैनेन्द्रलघुवृत्ती
गडादिभिः सह पसो भवति । अक्षेषु शौण्डोऽक्षशौण्डः । दिक्संख्यं खौ।१।३।४५ | खुविषये पत्र नियमाथ सूर्य । दक्षिणपश्चालाः । सप्तर्षयः खाविति किम्-दक्षिणा ग्रामाः पञ्चप्रामाः। हृदय ममाहारे। १.३०४६ । सुदर्थविषये द्यौ परतःसमाहारेवाभिधेयेदिषसंख्ययोः प्रारवत् । पूर्वस्यांशालायाम्भवः इति से जाते (सर्वनाम्नो वृत्तिमात्रे पुवभा. वः)। दिगादेर खौ। ३।२ । ८५ । अखौवर्तमा. नानु दिगादेगरें भवति । हत्य थामादेः १५ । २८५ । मिति णिति च हृति अचामा रेपस्यात् । परित्यखम् । पौर्वशालः । गारह(दपि । ४ । २।५४ । गो शब्दा हो भवति षसे नतु दुपि । पञ्चगावोधनंयस्येतिधिग्रहेपञ्च गवधनः । संख्यादारश्च । १। ३। ४७।। हृदयंत्यत्रोक्तः संख्यादिर्यः स रसशो भवति चात्यसंशश्च । (समाहारस्यैकत्वं नए संज्ञान )। पञ्चाना वर्गा समाहारः पञ्चगवम् । नाबो रात् । ४।२। १०२। नौ शब्दान्तादादो भवति । पञ्चनाव प्रियः । इयो चोः स माहारी शिनावम् । विशेषणं विशेष्येणेति । १।३। ५५ । ब्यावर्तकस्य व्यावृत्येन सहषसो भवत्येकाश्रये । नीलं च तत्वलं च नीलोत्पलं। इति शब्दः किम्-नेत् रामो जामदग्न्यः । संशात्यादि नित्यः सः । कृष्ण सर्पः ।
(१) अदुपिकिमाञ्चमि गोमिः फ्रीतः पश्चगुः ।