SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ षप्रकरणम् । aurahamanannrnruinnnnnnnnnnnnnnnnnnnnnrumaannnnnnnnnnvimanamnind सामन्यनापमानम् ।।३।५० । (१)उपमानवाचिनः साधारण धर्मग सह षसो भवति । घन इवश्यामो नघश्यामः। मयूरगसकादयश्च ।। ३।१६। यते निपास्यते । पयोव्यंसकः । मयूरय॑सकः । । ततोऽविहित लक्षण:सविधिरिह इष्टम्यः)। शाक प्रियः पार्थिवः शाकपार्थिवः । बह मध्यम पदस्य खं ! पर्व देव पूजको ब्राह्मणो देवब्राह्मणः । यकारान्नेह वृत्त्यन्तरम् | नत्र ।। ३ । ६८ । नभ् सुपा सह समस्यते । ननोऽन् । ४।३।१८। ममा अनि त्यमाशो भवति द्यौ । स्थानिवद्भावेन पदत्वानखम् । न हिंसा अहिंसा अधि। ४ । ३ । १.८२ । अजादौ च धौ नमोऽन मवति । पूनर्चचर्म न खनिवृत्त्यर्थ । न आदिःअनादिः । निकुमा(२)दयः ।।३।८१ । पते समर्थन सह नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः। विद्वाजर्यादिः । १।२। १३१ । च्व्यन्ता साजन्ता ऊरी प्रभृतयश्च कियायोगे तिसंज्ञा भवन्ति । ऊरीकृत्य । शुङ्गीकस्य । पट-एटाकृत्यः । एकविभक्ति।।३९४ । से थभियतविभकिक तन्यगसंशं भवति । परम् । १।३।१५। "एक विभक्ति" इत्यनेन विहितन्यक्संझ परं प्रयोसम्यं । प्रादयो गताद्यर्थेवया (१) उपमान किम् । देवदत्ता श्यामा । सामान्येनेति 1 किम् । गिरिरिव मेघः । (२) प्रादिग्रहणमगिस्यर्थ । कुः पापर्थे वर्तते । कुत्सितः पुरुषः। फुपुरुषः । ति । अरी कृत्य ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy