SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १४ जैनेन्द्रलघुवृत्ती (ग) प्रगतः आचार्यः। प्राचार्यः । स्त्री गोर्नीच। १।१।८। (१ न्याभूतोयोगोशब्दः स्त्रीत्यं च तदन्स्य । मृदः प्रोभवति । अत्यादः क्रान्ताद्यर्थे पा] अतिमाल | अवाक्ष्यः कृष्टाद्यर्थे भया । अवकष्टः फोकिलया अवकोकिलः । पर्याद योग्लानाधर्थेऽपा । परिग्लानोऽध्ययनायपर्यध्ययनः निरादयः कान्ताधर्थे कया ( गः ) निष्क्रान्तः कौशा च्या निष्कौशाम्बः । ईपाऽत्रवाक्। २।१। ७९ । अत्र घोराधिकारे कर्मण्यणित्यादि ईपा निर्दिष्टं वाक् संर्श भवति ! बागमि।।३।८२। घायसंशस्य समर्थन नित्यं षसो भयत्ति अमिङ(२)इन्तेनार्य सः! कुम्भं करोतीति कुम्मकारः । अमिङ् किन् । मामवान् भूत् । तिवाक् कारकाणां प्राक सुवुत्पत्तेः रुद्भिः सह सविधिः । व्यानी! . अश्वक्रीति । कच्छपीत्यादि। घऽगुलेझि संख्यादेः ।। ४।२।८८ । झि संख्यादेरगुल शब्दादः सान्तो भवति थे। द्वै अड्ली प्रमाणमस्य-व्यङ्गलम्। निर्गतमंगुलिभ्यो निरंगुलम् । अ(३)हः सर्वेकदेश संख्यात पुण्याच्च रात्रेः । ४ । २१८१ । पथ्यो राप्रेरस्त्यो भवति झि संख्यादेश्व । (१) न्यग्भूतत्त्वं च पदान्तरनिण्ठ विशेष्यतानिरुपित प्रकारता श्रयत्वम् । . (२) अमिङन्तेन, किम् । पधानाहारको जति । (३) अहम्रदर्ण हवार्थ । षसोसम्भवात् ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy