SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ I धप्रकरणम् । पूर्वराशेः पूवरात्रः । रात्रपुंसि । १ ४ । १०४ । कृत सांती पतौ पुंसि भवतः । अहश्वरात्रिश्चाहोरात्रः । सर्वगत्रः । संख्यातरात्रः । पुण्यरात्रः । संख्यापूर्व रात्रं नप् । '१' द्विरात्रिम् । त्रिरात्रम् । राजा (१) हः सखिभ्यष्टः । ४ । २ । ९३ । एतदन्तात् षाड्ट्टो भवति । परम राजः । आन्महतो ( २ ) जातीम | ४ | ३ | २०३ | महतो आतीये एकार्थेच द्यौ परतः आनादेशो भवति । महामुनिः । महाजातीयः । द्यष्टनः संख्पाणमवाऽशीत्योः प्राकूतत्रेयः । ४ | ३ | १५९ | द्वि अटन् इत्येतयोरान् भवति स्थिसंशे चौ परतः शतात् प्रात्र्या दिवसमर्शित वर्जयित्वा च । द्वादश । अष्टाविंशतिः । द्वन्द्वे वलिङ्गम् | १ । ४ । १०२ । इन्द्रे सेयुचलिङ्गं भवति । कुक्कुटमय हमे 1 मयूरकुक्कुटाविमौ । प्रायप्रासापनादौ । १ । ४ । १२० । प्राथापन पूर्ववर्जिते पसे घुषलिंगं भवति । पूर्व शालेयं । अर्द्धपि लीयं । अद्यले प्राप्ता यत्नादाविति किम् ? निष्कौशांविः । अलंकुमारिः । प्राप्तो जीविकां प्राप्तजीविकः । आपनजीविकः । पुंसि चार्जश्रः । १४ । १०८ । अर्द्धचदियः शब्दाः पुंसिनपि च वेदितव्याः । अर्द्धवः । अर्द्धर्चम् । सामान्येनप् । मृदुपचति । इति पसाधिकारः । ८ १३५ ( १ ) राजेतिपुंसोग्रहणान्नेह । मद्राणां राशीमद्राक्षी । ( २ ) अनयोः किम् । महतः पुत्रः । महत्पुत्रः ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy