________________
कृदन्तप्रकरणम्।
कारः । आतः कः।२।२।३ । आकारांताद्धोः कर्मणिघाचि को भवति । अणोऽपवावः। इटिचात्त्रं । गोदः । धनदः । कम्बलदः । (ग) मूल विभुजादिभ्यः कः। मूलानि विभुजतीति मूल विभुजो रथः। अलरुहम् । महीनः । च रेष्टः ।। २ । २१ । अधिकरणवाचिचरेष्टो भवति । कुरुवरः भि(१)चासे नादाये २।२ । २२ । भिक्षादिषु वानु चरेष्टो भवति । भिक्षाचरः। से नाचरः। श्रादये तिप्यान्तः आदायचरः । कृमो हेतुशीलानुलोम्येऽज्ञान्दश्लोक कलह(२)गाथावरचाटूसूनमन्त्रपदे । २।२।२५ । शब्दादि जिते कर्मणियाचि कृतयः स्यात् हेतौ शोलेऽनुलोम्ये च गम्यमाने। कृ कमि कंस कुम्भ कुशा की पात्रेऽतोऽ५ । ४ । ३४ | क कम्यादि प्यतः परस्था झेरास्थस्य रेफस्य से सिर्भवति ! यशस्करी विद्या । वयनकरः । यशस्कर्गी । अतः किम्-गीकारः । अझेः किम् । स्वः कामः। से किम् । यशः करोति । एजेः खश । २।२। ३२ । ण्यन्तादेजेः खश् स्यात् । मुमचः । ४ । ३ । १७७ । अजन्तस्याझे मुम् भवति खितिकृति परतः | जनमे३)जय। (१) कथं सहचरः सहचरीति प्रयोगसिद्धिरिति चैटुच्यते पचादिषु चरडिति पठ्यते । अत एव प्रयोगसिद्धिः सुलमैव स्यात् ।
(२) अनुलोम्पेतिकिम् । कुम्भकारः। (३) जनान् कम्पयतीत्यर्थः।