SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रलघुवृत्ती मर्निटो धो वकार जकारयोः कुत्वं स्यात् घिति प्ये च पर. । मृजरैप ।५।२१। मृजोरैभवति । मायः । भु. जोऽदौ ।५।२। ७६ । भुरद्यर्थे प्ये कुन भवति। भो. ज्यम् । भोग्यमभ्यत् । इति दन्त कृत्य प्रकृया। ॥ अथ कृदन्ताः ॥ पख् । २।१।१०५ ॥ धोरेतोस्तः कर्तृरि। युवारनाको। ५।१।१ यु बु एतयो रनाको स्तः । कार(१) कः। कर्ता ॥ नन्दिग्रहि पचादिभ्योल्युणिनाचः। २ ।१ । १०६। नयादयुः प्रहाइर्णिन पचादेरवस्या. तू । नन्दतीति नन्दनः। अनमर्वयतीतिजनार्दनः। लवणः। ग्राहो । स्थायी । मन्त्री ! ज्ञाकपीगुङः कः। २। १। १०७। पभ्यः कास्यात् । जानातीतिशः। कृशः । प्रियः । आतोगी ।२।१।०८। भाकान्तामोः को भवति गावाचि । प्रशः 1 सुग्लः ॥ गेहेकः।२।१। ११९ : गे(२)छे कर्त. रिप्रहः कोभवति । गृहम। कर्मण्य(३)। २१ २।१ । कर्मणि पाच धोरम् भवति । कुम्भ (१) करोतीति विग्रहः (२) गृहणाति धान्यादि कमिति गृहम् । (३) साविषिधकर्म । निपये, विकार्य प्राप्यं चेति भेदा तब शिवस्यै कुम्भकारः । विकार्य: । काण्डलु नातीतिका है. . .
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy