________________
कृदन्तप्रकरणम् ।
wwwwww
ले भवन्ति । क्वचित प्रवृत्तिः कन्दिप्रवृत्तिः कचिद, विभाषाकचिदन्यदेव । विधर्षिधाम बहुधासमीक्ष्य, चतुर्विधयाहुलक. वदन्ति ॥ १ ॥ स्नात्यनेने तिस्नानायंचूर्ण । दीयतेऽस्मै नानायो विमः । योऽचौरासुयुवः । २।१।८४ । अज्ञ. न्ताद्धोर्यो भयति रादीन बजयित्वा ॥ इंध । ४।४ । ६३ ।
आकारांतस्य धोरीत्वं भवति । देयं । ग्लेयं । पोरदुलो ऽपि वषिरपिलपिचमः ।२।१। ८५। पर्वर्गीसादुदुझे धो यों भवति पादीन् वर्जयित्वा ।
शष्यम् । लभ्यम् ॥ पिति कृति तुक । ४ । ३ । ५८प्रांन(१)स्य तुगागमोभवति पति कात परतः । इत्या प्रस्तु. स्यः । शास अनुशिष्टौ ॥ शास(२)इत १४.४।३२॥ शालउ
इयत्याड हलादौ च विति । शिष्यः । वृत्यः । शाहत्यः । जुष्यः। कृमृवृष्जपशामदुहगुहः । २ । १ । ९८ । एभ्यः क्या वा भवति । कृत्यं । मृज्यं । पयः । २ । १।१०० | धोयो भवाते । कार्यम् । धार्यम् । हार्यम् । च (३)जोः कुपिण्ययोस्नेऽनिटः । ५। २।५।५३ ।
(१) प्रांतस्येति किम् । प्रामणीः । पिति किम् । कृतम् । क. ति किम् । पटुतः । ननु ग्रामणिकुलमित्यादौ तुक् स्थादिति चेन्न । प्रदेशस्य वहिरङ्गत्वेनासिद्धत्वात् । अन यवतुगागमोनभवतीति बोध्यः।
(२) अङिहलादौ च फिम् । शालति। क्रिति किम् शास्ति। (३) अत्र यथा संस्य नेप्यते । तेन रक्तरागादिति लिझान् ।