SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ११० . जैनेन्द्रलघुवृत्ती खं यास्यति । भविष्यत्यये प्यते । नह हन्तीतिपलायते । वि. धिनिमन्त्रणेति लिङ्ाविधिः प्ररण मृत्यादः नियस्य प्रवत्तनम । पजेत । निमन्त्रणं नियो गकरण । आवश्यकंकुर्यात सामायिकम् । आमन्त्रण स्खे च्छाकरण । वह भवानासीत । अधीयः सत्कारपूर्वको व्यापारः । पुत्रमध्यापयेबान् । संग्रश्नः सं. प्रघारणं किं भी जैनेन्द्रमायीय । उत तर्कम् । प्रार्थन-या था । भोभोजनलभेत । एवं लोट् इति लकारार्थ प्रकिया।१० अथ कृदान्ताः । कृदमिङ ।२।१ । ८० । इतः प्रभृत्यत्र धोरधिका. रेमिङ् वर्जितात्याः शत्संज्ञा भवन्ति । प्रोक्तंऽसमः । ।१ । ८१ । ग्यु इत्यस्मात् पार येत्यास्तव्यसंशका भवन्ति । कतरि(!)कल । २ । ४ । ५२ । त्यः कतरि स्यात् । इति माते । तयोब्यक्तखाः । २।४। ६५ । पते भावकर्मणोरेव स्युः । तच्छानीयौ । २।१। ८३ । धोरतोयीस्तः । धितव्यं । एधनांयत्वया । ( भावे औत्सार्गे: कमेकवचनं क्लीवत्वंच ) चे तव्यश्चयनी यो वाधर्मस्त्वया यूज. व्याबहु(२)लम् । २।३। ८५। गुज् व्यसंझकाश्च बटु - - - -. -. ..- .... .- . . (१) अनिर्दिष्टाः हातः कर्तरि भवतीति फालतार्थः । (२) यहनान् लाति गृहणालीतिधिग्रह कस्त्यः । इटिचारसं च भवति ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy