SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ लकारार्धप्रकरणम् । १०९ तर विहिते लकारे कर्मवत् कार्य भवति । तेम यगवादयो भ. धति । भियते कुशलः स्वयमेष । एवं पच्यते फलं स्वपमेव । अपाधि, अमेदि। भावे । भियते काठेन । इति कर्म करें। प्रक्रिया। अथ लकारार्थ प्रक्रिया। भयद्यभिज्ञोती लटू । २।२।९३ | विद्यमाने पच्छब्द (१)अभिशापश्चने वाचि धोर्लट् स्यात् । लोऽपवादः । यस निधासे । १ । स्मरसि जिनदत्त मथु(२)रायां यत्स्यामः | अयदि किम् । अभिजानासि जिनदर याने अभुमहि । एवं चुध्यसे, चे तयसे । (३)स्मेश।१०। घोर्लभवति स्मेपरे । लिटोऽपवादः । यजतिस्म देववचः । वा परे। २।३ । ११४॥ अवधेः परस्मिन् भागेकाले वय॑ति लडादिभवत्यनहोरात्रे । कदागतोऽसि । अयमागच्छामि, अयमागमया । कागमिष्य. सि । एष गच्छामि, गमिष्यामि था। है तफलपोलि। २।३।१३२ | देतो तत्काले च ध्यर्थे पत्तेमानारोलिं. भवति । जिनमेश्शेत् सुलं यायात् । जिनं नम्यति ने मु. (१) अभिलाषचन-मरणपर्यायोपपदम् । तस्मिन्नुपपदे ला भवतीतिफभिसार्यः । (२) मथुराधिकरणकास्मत् कर्तृकभूनानद्यतनकासकर्मक स्मरणमिति शान्नबोधः। (३) स्मशम्भूतकालद्योतका।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy