________________
जैनेन्द्र लघुवृत्ती
नुम् । नन्वते । जिः । इज्यते तपोऽनुता पेच ।२।१।१६। भस्माधिनमतिकर्मकर्तयनुनापेच । अन्वततपापे(३)न । तनोतर्यकि।४।४।१५। तनोते राव वा स्याधाकिं । तायते, तन्यते । दयिते, ददे । भिकलो युक् । ५।२। ३८ । आतो युगागमो भवति, कृति णिति च परे। दायिता, दाता । दायिषीष्ट, वाघीष्टं । अदायि । अदायिषाताम् । भज्यते । भले औ।४।४।३१ । भञ्जन खंषा भवति
औ परतापभाजि अभजि । लभ्यते । भिणमोर्वार्गेः। ५। १४८ । लभे र्नुमागमो वा भवति । अलभिम, मलामि । प्रति भाषकर्म प्रक्रिया1८।
अथ कर्मकर्तृप्रक्रिया। यदा कर्मैप करीत्वेन विवक्षितं तवासकर्मकाणामप्यक. मकस्वास्कसरि भाषे च लकासा क(२) मेवश्रवादीनां ।।२।। ७९ । श्रषस्यादिघर्जितानां धृन्मं कर्म(३)क.
(२)पुंसेति शेषः। विचार्य कर्म करवा पश्चादशोचीत्यर्थः। (२) कर्म कर्तृत्वं च । धूपगत व्यापाराश्रयत्वे सति णि. अर्थव्यापारेपाऽऽप्यमानन्धेन विवक्षितत्वम् ।
(३) कर्मणा तुल्य क्रिया को कर्म यतस्यादिति फलि. कार्यः । कर्म कारकं यदा कर्तुत्वेन विषक्ष्यते तदा कर्म का. पोणि यगदीनि भवन्तीति भावः बत् किम् । ज्याश्रयी भावे लो यथा स्यात् । मिपते कुसूलेन ।