________________
भाषकर्मप्रकरणम् ।
१०७
-wnwannnwhr
naam
क एवं च भवति । स्वया मया अन्यैश्च भूयते । यभूषे । सिस्यसीयुट्नासौ ङौ ग्रहाऽ झनदशा जिव दिद् च । ४ । ४।६० 1 प्रहरजन्तेभ्यो इन्दम् भ्यांच परेषां स्यादीनां हावर्थे त्रिवत्कार्य स्यादिडागमश्च त्रि. पद्भाधपक्षेऽयमिद । प्रिपन्नाचा दैए । भाषिता, भविता। भावि. प्यते, भविष्यते । भ्यताम् । अभ्यत । भाविषीष्ट । भविपीट । कर्मण्यात्मनि ।२।१।५३ । यदा सोकर्यात कर्म कर्तृ स्वेन विवक्ष्यते तदा कर्मण्यात्मनि विहिते तशदूपरतो वा जि भवति । अकारि कटः स्वयमेष । ( गिव शावकर्मकोऽपि सकर्मकः) अनुभूयते आवश्चैत्रेण त्वया मया छ । अनुभूयते। अनुभूयन्ते । त्वमनुभूय से | अहमनु भूये । अन्धभावि । अन्व भाविषयताम् , अन्यभविषाताम् । णि खं । भाव्यते । भावयाधके । भाषयाम्बभूवे । भावयामासे | भिवट् । "असिस्वा . मात्" इत्यसिद्धत्त्यापिणखं 1 भाविता भावयिता । भाषिष्यते। भावयि प्यते । आभाव्यत । भाग्येत । भाविषीष्ट ! भाषयिषीष्ट । अभाषि। अभाविपाताम्। अभावयिषातामात्रुमध्य ते बुभूपाल! चुभूषिता । कुभूषिभ्यते।बोभूप्यते । बोभूयो। दीरको स्तूयते । जिनः ।स्ताविता स्तोता। स्ताविष्यतेस्तोग्यते । अरु मस्तावि। अस्ताविषासाम्, अस्तो पाताम् | ऋगतौ । फायति पए । अर्यते । स्मर्यते ॥ सस्मरे। त्रिषदिट् । आरिता, अर्ता । स्मारिता, स्मर्ता । इलुरु इति म छ । सस्यते। दियो रिति
-
-