________________
जैनेन्द्रलघुवृत्ती
',
कामुत्कुरुते । जिनमुपकुरते । संघत इत्यर्थः । परवारान् प्र. कुरुते तेषु सहसाप्रवर्तते। पधोदकस्योपस्कुरुते । गुणमाधत्ते । कथाः प्रकुरुते ! कथयतीत्यर्थः। शतं प्रकुरुते । धर्मार्थ विनियु. के । पम्धिति किं ? धर्म करोति ॥ भुजोऽनयने । ओदन भुक्ते। अनयने िमही भुनकि महीपालः । इति प्रक्रिया ॥
अथ मप्रक्रिया ॥ परानुकृतः । १।२।७५ । परानुभ्यां को मं भवति । अनुकरोति, पराकरोति ॥ प्रत्यभ्य निक्षिपः ।। । २ । ७६ । एभ्यः' क्षिप भवति । अभिक्षिपति ॥ प्रयहा ।१।२। ७७ प्रवदति ॥ मृषः परेः(१)१।२ । ७८ । परिमुति । व्याङश्वरमः। १। २। ७९ । विरम ति । उपात् । १ । २ । ८० । वेषदत्तमुपरमति। उपर मयतीत्यर्थः । इति पत्रव्यवस्था । ७ ।
अथ भावकी प्रक्रिया ॥ छौ।१।२।७। डावर्थदो भवति ॥ गे पक । २। १ । ६३। धोयराभवति किवाचिनि गपरे। माख्यातवाच्यस्य भा(२)वस्यकत्वात् अस्मशुष्मलशाभावाच्चा न्यसशक प. (१) रह परे रिति योमधिभज्य परियाइति इत्यपिसिधान।
(२) साध्या सिद्ध रुपा धा क्रियाभावः । अत्र साध्यत्वं च क्रियास्तराकांक्षानुत्थापकतावच्छेदक रुपवस्वम् । यथा पचति करोति । इत्यादि । सिस्त्वंच क्रियान्तरा कालो स्थाप कसाबच्छेदक धर्मषम् यथा पाफ इति ।
,