________________
पदप्रकरणम् ।
शतमपजामाते । अलपतीत्यर्थः । धेः। १।२१ ४१ । जानारोकोदो भवति । सर्विषो जागीते सर्विषोपायन प्रथ तंत इत्यर्थः। उपरोऽ()धेः।१।२।४८। गुरुवचममुधरते । उनकम्यचरतीत्यर्थः । समोमया।।२। ४९ । रथेन सञ्चरते। स्वीकृतावुपायमः। १।२। ५० । उपपूर्वाधमः स्वकिताव दो भवति । दास्या संयच्छते का(२) मी। सनः पूर्ववत ।१२।५७पूर्वो यो. धुस्तद्वत्समन्तादो भवति । शिशयिषते । पदिधिषसे । हल. न्तात् ।१ । १८४ । इको(३)ऽन्तः समीपो यो हल तदन्ता लादि सम्किद् भवति । मिविविक्षते ॥ गन्धः (४)नावक्षेपसेधान्यायपतिपनप्रकथोषपोगकृतः । १।२।२७ । एपर्थेषु को दो भवति । गन्धन-सूचनं । उरकुरुते । सूचयतीत्यर्थः । अवक्षेपो भर्सनम् । श्येनो चर्ति
बोधनायतदुपपाएकामावप्रतिशवनेच्छामपखव इति दयम्।
(१) अधेरिति किम् । पापमुन्धरति । उपरिण्याबमछसीयर्थः।
(२) कामी सतस्पदवातीत्यर्थः । भशिष्टव्यवहारेभावक्तव्या इति नियमेन मा भवति ।
(३) कोऽन्तात् किम् । यियक्षवे। सलादिकिम् । पि. पति पते । कर्तरीत्येव । भाषकर्ममो मामूत्। .
(४) पषु किम् । कलंकरोति ।