SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पदप्रकरणम् । शतमपजामाते । अलपतीत्यर्थः । धेः। १।२१ ४१ । जानारोकोदो भवति । सर्विषो जागीते सर्विषोपायन प्रथ तंत इत्यर्थः। उपरोऽ()धेः।१।२।४८। गुरुवचममुधरते । उनकम्यचरतीत्यर्थः । समोमया।।२। ४९ । रथेन सञ्चरते। स्वीकृतावुपायमः। १।२। ५० । उपपूर्वाधमः स्वकिताव दो भवति । दास्या संयच्छते का(२) मी। सनः पूर्ववत ।१२।५७पूर्वो यो. धुस्तद्वत्समन्तादो भवति । शिशयिषते । पदिधिषसे । हल. न्तात् ।१ । १८४ । इको(३)ऽन्तः समीपो यो हल तदन्ता लादि सम्किद् भवति । मिविविक्षते ॥ गन्धः (४)नावक्षेपसेधान्यायपतिपनप्रकथोषपोगकृतः । १।२।२७ । एपर्थेषु को दो भवति । गन्धन-सूचनं । उरकुरुते । सूचयतीत्यर्थः । अवक्षेपो भर्सनम् । श्येनो चर्ति बोधनायतदुपपाएकामावप्रतिशवनेच्छामपखव इति दयम्। (१) अधेरिति किम् । पापमुन्धरति । उपरिण्याबमछसीयर्थः। (२) कामी सतस्पदवातीत्यर्थः । भशिष्टव्यवहारेभावक्तव्या इति नियमेन मा भवति । (३) कोऽन्तात् किम् । यियक्षवे। सलादिकिम् । पि. पति पते । कर्तरीत्येव । भाषकर्ममो मामूत्। . (४) पषु किम् । कलंकरोति ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy