SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ २०४ जैनेन्द्रलघुवृत्ती मृो धूमामर्थे णिज् भवति बहुलं बरं करोत्याच बा धयति । इति नामधुप्रक्रिया | अथ कण्ड्वादयः । कण्वादेर्य | २ | १ | २५ | कण्ड् इत्येवमादिभ्यो य(१)क् स्यात् स्वार्थे । कण्ट्ञ् गात्रविघर्षणे । १ । कण्ड्यति। कण्डूयत इत्यादि ॥ इति कण्ड्वादयः ॥ अथ पदव्यवस्था । द (आत्मनेपद ) प्रकिया । कर्तरि । १ । २ । ८ । कर्तरि आर्थे दो भवाते । व्यतिलुनीते । ( क ( २ ) र्मव्यतिहारे इति यो विहितस्तरसहचरि तः कर्मव्यतिहारोष्यार्थः कर्मव्यतिहारच कर्मग्रहण सामर्थ्यात क्रियाव्यतिहारः ) न गतिहिं सार्थेभ्यः । १ । २ । ९ । गत्यर्थेभ्यो हिंसार्थभ्यश्च घुम्यो आर्थे दो न भवति । व्यति गच्छति । व्यतिघ्नन्ति । निविशः । १ । १ । ११ । मि. विशते ॥ विपराजेः | १ | २ | १३ | विजयते । पराज यते ॥ स्थोऽपविमाच | १ | २ | १७ | भवतिष्ठते । - तिष्ठते । प्रतिष्ठते । ज्ञोड (३) बहुवे । १ । १ । ४० १ I (१) यकः किरवंधुरवेनियामकम् । तखिगुणनिषेधाय क्रियते स्वाभावे व प्रसृत्यातही रास्पपटमेव | (२) कर्मव्यतिहारो नामक्रिया विनिमय इत्यर्थः । (३) मपहृषोपहतुतिरपलापः | अबाधितपराकविपरीत
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy