________________
नामधुपकरणम् ।
रतः पदसंशा भवति । न खं । राजीयति । नान्तभेवेति किम्वाच्यति । पा(१)क्यस्य | ४।४।५, हलः परयोः क्यन्क्यकोः खं वा स्यादगे। परस्यादेः। अतः खः । तस्य स्थानित्वात् ध्यु इत्येष् न । समिधिता। समिध्यिता । का(२)भ्यः।२।१।७ । उक्तविषये काम्यः स्यात् । पुत्रक्राम्यति । पुत्रकाम्यिता। गौणादाचारे । २।१।८। गौणदिचन्तादाचारेऽर्थे वा क्यञ् भवति । पुत्रमिवाचरतीति पूत्रीयति छात्रम् । विष्णूपति द्विजम् । ( सर्वमृद्भ्यः क्वित्रा भवतीत्य के ) अश्व श्वायरति अश्यति । स्व इवाचरति स्व. ति। ड(३)स्य किझलो डिति । ४। ४ । १३ । उसंशकस्योकोही को झलादौ च द्धिति दमिवाचरति र दामति । राव राजानति ! पन्या इव पथीनति ॥ कष्टाय । २ । १।१२। अपस्तात्कष्टशद्वादुत्साहे थे क्य भवति |कप्यायक्रमते कठायते । पापं कर्तुमुरसहत इत्यर्थ रोमन्यतपः शब्दवैरकलहाम्रकण्वमेधात्कृति । २ । १ । १४ । एभ्यः करोत्यर्थे क्यङ् भवति । शम्दं करोति शब्दायते । मृदोध्वणिजबहुलं । २ । १ । १। २८ ।
(१) समिधमिच्छति । समि दिवाचरतीति विग्रहे क्यच् यडी भवतः। (२) कस्य नेत्वम् । उच्चारण सामर्थ्यात् !.
(३) उस्यति किम् । मोदनपक् । क्रोशलादौ च किम् गम्यते । विकति किम् । गन्ता! .