SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १०२ जैनेन्द्रलघुवृत्ती ङो (१) वा | ५ | २ | १९२ | कुन्तास्परस्य हलादेः पिता गस्य ईवा स्यात् । बोभवीति, बोभोति । बोभूतः । अत्यात् । बोभूवति । बोभवाञ्चकार । बोभवामास । बोभवि सा । योभविष्यति । योभवीतु । बोमोतु । बोभूताम् । योभुवन्तु बोभूहि । बोभवानि । अवोभयत्, अबोभोत् । अबोभूताम् । अवोभवुः । बोभूयात् बोभूयताम्, बोभूयुः । बोभूयात् । बोभूयास्ताम् । बोभूयासुः । स्थेपिति सेरुप् । यहां तीपक्षे एवं बाधिश्वानित्यत्वादुवुक् । अबभूवीत्। अथोमो. तू । अयोमूताम् । अयोभुवुः । अवाभविष्यत् इति यकुपप्रक्रिया ॥ ४ ॥ अथ नामधुत्रक्रिया | खपेः कन् । २ । १ । ३ । स्व(२)स्य यदिवन्तं त स्मादिच्छायां वा कज् भवति ॥ सुपोधुमृदोः । १ । ४ । १४२| घुमुदारन्तस्यावयवस्य सुप उब भवति। क्यचि५|२| १४२ | अर्वणस्य धर्भवति क्याचे । आत्मनः पुत्रमिच्छति पुत्रीयति । नः क्ये | १ | २ | १०३ | न ( ३ ) तस्य ये प । १ (१) यङन्ता सितो गस्या भावात्सामर्थ्याद्यङकुबन्त अद्दणम् । (२) वाक्याम्माभूत् । महान्तं पुत्रमिच्छति । स्वस्येति किम् । राज्ञः पुत्रमिच्छति । (३) नान्तस्येति किम् । वाच्यति ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy